Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०२९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४७७ गतिमतामित्यर्थः 'अमियवलबीरियपुरिसकोरपरकमाणं' अमितबलवीर्य पुरुषकारपराक्रमाणाम् 'महया अफोडिय सीहणायबोलकलकलरवेणं महताऽऽस्फटितसिंहनादबोल कलकलरवेण शब्देन 'महुरेणं' मधुरेण-मनोहरेण च शब्देन 'पूरेता' पूरयन्ति 'अंबरं दिसा
ओय सोभयंता' अम्बरं गगनं दिशाः पूर्वादिकाः शोभयन्ति-शोभमानानि कुर्वन्ति 'चत्तारि देवसाहस्सीओ' चत्वारि देव सहस्राणि 'सीहरूवधारीणं पुरथिमिल्लं बाहं बहन्ति' सिंहरूप धारिणां देवानां पूर्वी पूर्वदिगवस्थित बाहां परिवहन्तीति ॥
सम्प्रति-दक्षिणबाहा वाहकदेवानां गजरूपधारिणां स्वरूपमाह-'चंदविमाणस्स दाहिणेणं' चन्द्रविमानस्य दक्षिणस्यां जिगमिषित दिशोदक्षिणे पार्श्व गजधारिणां देवानां चत्वारि देवसहस्राणि दाक्षिणात्यां बाहां परिवन्तीति परेणान्वयः। एतेषां देवानां विशेषणानि प्राह'सेयाणं' इत्यादि, 'सेयाणं' श्वेतानां श्वेतवर्णवताम् 'सुभगाणां' सुभगानाम्-सौभाग्यवताम् ऐसी अत्यधिक गति वाले ये होते हैं। 'अमिवबलवीरियपुरिसकारपरकमाणं' इनका बल इनका वीर्य इनका पुरुषकार पराक्रम अमित होता है 'महया अप्फो. डियसीहणायबोलकलकलरवेणं' ये बडे २ जोर से सिंहध्वनि करते हुए चलते हैं उससे आकाश वाचालित हो जाता है उस सिंह ध्वनि का निर्गत शब्द अस्पष्ट होता है परन्तु वह बडा मधुर होता है उससे ये अम्बर-आकाश एवं दिशाओं को सुशोभित करते हैं, ऐसी यह 'चत्तारि देव साहस्सीभो' चार हजार देवमंडली जो कि 'सीहरूवधारी णं पुरथिमिल्लं वाहं वहंति' सिंह के रूपवाली होती है, पूर्वदिग्वर्ती बाहा को लेकर चलती है। ___'चंदविमाणस्स दाहिणेणं' चन्द्रविमान की दक्षिण दिशा में जो ४ हजार आभियोगिक जाति के देव रहते हैं वे किन २ विशेषणों वाले हैं ? इसके उत्तर में प्रभु कहते हैं-चन्द्रविमान की दक्षिण दिशा में रही हुई दक्षिण वाहा को जो देव खेचते हैं वे गजरूपधारी होते हैं, 'सेयाणं' ये श्वेतवर्णवाले होते हैं, तिवाणा तमे। ३५ छ. 'अमियबलवीरियपुरिसकारपरकमाणं' मनु , मनु वीयः, समनपु२०४।२-५२।४ मभित हाय छ, 'महया अप्फोडिय सीहणाय बोल कलकल रवेणं' तया (सिंह) मोटा मोटा २२थी सन २३ वा ४२॥ ५४॥ या छे तेनाथा આકાશ ગાજી ઉઠે છે તે સિંહ ઇવનિના નિર્ગત શબ્દ અસ્પષ્ટ થાય છે પરંતુ તે ઘણું મધુર હોય છે તેનાથી આ અમ્બર-આકાશ તેમજ દિશાએ સુશોભિત થાય છે એવી આ 'चत्तारि देवसाहस्सीओ' या२ १२ १भजी रे 'सीहरूवधारी णं पुरथिमिल्लं वाहं वहंति' सिंहना ३५वाजी हाय छे, पू ती याने १४२ थाले छे. ___'चंदविमाणस्स दाहिणेणं' यन्द्रविमाननी क्षदिशाये २ ४ २ सालियो જાતિના દેવ રહે છે તેઓ ક્યા કયા વિશેષણવાળા છે? તે તે સંબંધમાં પ્રભુ કહે છે-ચન્દ્રવિમાનની દક્ષિણદિશાએ રહેલી દક્ષિણવાહાને જે દેવ ખેંચે છે તેઓ ગજરૂપધારી હોય છે,
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા