Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 509
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३० ग्रहादीनां शीघ्रगत्यादिनिरूपणम् ४९७ ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि । सल्पिगतयश्चन्द्राः, सर्वशीघ्रगतीनि तारारूपाणि, एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे सर्वमहर्दिकाः कतरे च सर्वाल्पदिकाः ? गौतम ! तारारूपेभ्यो नक्षत्राणि महर्दिकानि, नक्षत्रेभ्यो ग्रहा मह द्धिकाः, ग्रहेभ्यः सूर्या मह द्धिकाः, सूर्येभ्यश्चन्द्रा महद्धिकाः, सर्वाल्पदिकानि तारारूपाणि, सर्वमहद्धिंकाश्चन्द्राः। जम्बूद्वीपे खलु भदन्त ! द्वीपे ताराया स्तारायाश्च कियद बाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्विविधम्-व्याधातिक नियाधतिकं च, निर्व्यापातिक जघन्येन पञ्चधनुः शतानि, उत्कर्षेण द्वे गव्यूते । व्याधातिकं जधन्येन द्वे योजनशते षट्षष्टधिके, उत्कर्षेण द्वादश योजन सहस्राणि द्वे च योजनशते द्वि चत्वारिंशदधिके तारारूपस्य तारारूपस्याबाधया अन्तरं प्रज्ञप्तम् ॥ सू० ३० ॥ ___टीका-"एएसिणं भंते !' एतेषां वक्ष्यमाणानां खलु भदन्त ! 'दिमझरियग्गहगण मक्खत्ततारारूवाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारूयाणां मध्ये 'कयरे सवसिग्धगई' कतरः सर्वशीघ्रगतिः सर्वेभ्यश्चन्द्रादिभ्यश्वर ज्योतिष्कदेवेभ्यः शीध्रगतिः इदं च सर्वाभ्यन्तरमण्डलापेक्षया ज्ञातव्यम् 'कयरे सव्व सिग्धतराएचेव' कतरश्च सर्वशीघ्रतरकगति एतच सर्ववाह्य मण्डलापेक्षया कथितम् अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्ष सुप्रसिद्धत्वा दसवें द्वार की वक्तव्यता 'एएसि णं भंते ! चंदिमसूरियगहणक्खत्ततारारूवाणं इत्यादि। टीकार्थ- इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'एएसि गं भंते! चंदिमसरियगहणक्खत्ततारारुवाणं' हे भदन्त ! इन चन्द्र सूर्य, ग्रह, नक्षत्र और तारारूप ज्योतिष्कों के बीच में 'कयरे सव्व सिग्घगई' कौन चन्द्रादिक सर्व चर ज्योतिष्क देवों की अपेक्षा शीघ्रगतिवाला है ? यह प्रश्न सर्वाभ्यन्तर मंडल की अपेक्षा जानना चाहिये, 'कयरे सव्व सिग्घतराए चेव' तथा कौन सर्व शीध तरक गति है ? यह प्रश्न सर्व बाह्य मण्डल की अपेक्षा जानना चाहिये, क्यों कि अभ्यन्तरमंडल की अपेक्षा सर्वबाह्य मंडल की गति का प्रकर्ष सुप्रसिद्ध है । इसके उत्तर में प्रभु कहते है-'गोयमा! चंदेहितो सूरा सम्वसिग्धगई' हे દશમાદ્વારની વક્તવ્યતા 'एएसि णं भंते ! चंदिमसूरियगहणक्खत्ततारारूवाणं' या राज-20 सूत्र द्वारा गौतभ३वामी प्रभु या प्रमाणे पूछयु छ-'एएसिणं भंते ! चंदिमसूरियगहणक्खत्ततारारूवाणं' त ! 24यन्द्र, सूर्य, प्रह, नक्षत्र अने ॥२॥३५ न्यातिनी पयमा ‘कयरे सव्व सिग्घगई' ९१ यन्द्राहि नाथी सन्यतes हैवानी अपेक्षा शाति छ ? २मा प्रश्न सत्य -त२भ31नी अपेक्षाथी on नये, 'कयरे सव्व सिग्यतराए चेव' तथा ५ सर्व शाति त२५ छ १ मा प्रश्न समावभाजी અપેક્ષા જાણવું જોઈએ. કારણ કે અત્યંતરમંડળની અપેક્ષા સર્વબાહ્યમંડળની ગતિને ज०६३ જદીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567