Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 482
________________ ४७० जम्बूद्वीपप्रज्ञप्तिसूत्रे गाहा - सोलस देवसहस्सा हवंति चंदेसु चेव सूरेसु । अट्टेव सहस्साइं एक्क्कंमि गहविमाणे १ ॥ चत्तारि सहस्साइं णक्खत्तंमि य हवंति इक्किक्के | दो चेव सहस्साई तारारूवेकमेक्कंमि ॥२॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं णवरं एस देव संधापत्ति ॥ सू० २९॥ छाया - चन्द्रविमानं खलु भदन्त ! कति देव सहस्राणि परिवहंति ? गौतम ! षोडश देव - सहस्राणि परिवहन्तीति । चन्द्रविमानस्य खलु पौरस्त्येन श्वेतानां सुभगानां सुप्रभाणां शंखतलविमल निर्मलदधि धनगोक्षीरफेनरजत निकरप्रकाशानां स्थिर लष्टप्रकोष्टकवृत्त पीवरसुशिष्ट विशिष्टतीक्ष्णदंष्ट्राविडम्बितमुखानां रक्तोत्पलपत्र मृदु सुकुमालतालुजिद्दानां मधुगुटिका पिङ्गलाक्षाणां पीवरवरोरूपरिपूर्णविपुलस्कन्धानां मृदु विशद सूक्ष्मलक्षण प्रशस्त वरवर्णकेशरसटोपशोभितानाम् उच्छ्रितसुन मितसुजातस्फोटितला मूलानां वज्रमयनखानां वज्रमयदंष्ट्राणां वज्रमयदन्तानां तपनीयजिह्वानां तपनीयतालुकानां तपनीय यो सुयोजितानां कामगमानां प्रीतिगमानां मनोगमना मनोरमाणाम् अमितगतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणाम्, महता आस्फोटितसिंहनाद बोल कळकळ रवेण मधुरेण मनोहरेण पूरयन्ति अम्बरं दिशाश्च शोभयमानानि चत्वारि देवसहस्राणि सिंहरूपधाfort पौरस्त्यां arti परिवहन्तीति ॥ चन्द्रविमानस्य खलु दक्षिणेन श्वेतानां सुभगानां सुप्रभाणां शङ्गवलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशानां वज्रमय कुम्भयुगल सुस्थित पीवरवरवज्रशुण्डवर्तितदीप्त सुरक्त पद्मप्रकाशानाम् अभ्युग्मतमुखानां तपनीय विशालकर्ण चञ्चलचलद्विमलोज्ज्वलानां मधुवर्ण भासमान स्निग्धपत्रल निर्मल त्रिवर्ण मणिरत्न लोचनानाम् अभ्युद्गत मृदुलमल्लिका धवलसदृशसंस्थित निर्वणादृढ कृत्स्न स्फटिकमय सुजातदन्तमुशलोपशोभितानां काञ्चनकोशी प्रविष्ट दन्ताग्रविमलमणिरत्न रुचिर पर्यन्त चित्ररूपकविराजितानां तपनीय विशालतिलकप्रमुखपरिमण्डितानां नानामणिरत्नमूर्द्ध प्रैवेयकवद्धगलकवर भूषणानां वैड्रर्थविचित्रदण्ड निर्मलवज्रमय तीक्ष्ण लष्टाङ्कुश कुम्भयुगलान्तरोदितानां तपनीय सुबद्ध कच्छदर्पितबलोडुराणां विमलघनमण्डल वज्रमय लालाललितताडनानां नानापणिरत्न घण्टापार्श्वगरजतमयबद्ध रज्जुलम्बितघण्टायुगल मधुरस्वर मनोहराणाम् आलीनप्रमाण युक्तवर्त्तितमु जात लक्षण प्रशस्तरमणीय वा लगात्र परिपुंछनानाम् उपचित परिपूर्णकूर्मचलन लघुविक्रमाण । मङ्कमयनखानां तपनीयजिद्दानां तपनीय तालुकानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाम् अमित गतीनाम् अमितबलवीर्य पुरुषकारपराक्रमाणाम् महता गंभीर गुलगुलायितरवेण मधु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567