Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
४६८
जम्बूद्वीपप्रज्ञप्तिसूत्रे सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं वाहं वहति । चंदविमाणस्स णं दाहिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मल दधिघणगोखीरफेणरययणिगरप्पगासाणं वइरामय कुंभजुयल सुट्रियपीवरवरवइरसोंडवट्टियदित्त सुरत्तपउमप्पगासाणं अब्भुण्णयमुहाणं तवणिजविसालकण्णचंचलचलंतबिमलुज्जलाणं महुवण्णभिसंत णिद्धपत्तल निम्मल तिवण्णमणिरयणलोयणाणं अब्भुग्गय मउलमल्लिया धवलसरिससंठिय णिव्वणदढकसिणफासियामयसुजाय दंतमुसलोवसोभियाणं कंचणकोसीपविट्ठदंतग्गविमलमणि. रयणरुइलपेरंतचित्तरूयगविराइयाणं तवणिज विसाल तिलगप्पमुहपरिमंडियाणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं वेरुलिय विचित्तदंडनिम्मल वइरामयतिक्खल? अंकुसकुंभजुयल यंतरोडियाणं तवणिज सुबद्ध कच्छप्पिय वलुधुराणं विमलघणमंडल वइरामय लालाललियतालणाणं णाणामणिरयणघंटपासग रजतामयबद्धलज्जुलंबिय घंटाजुयलमहुरसरमणहराणं अल्लोण पमाणजुत्तवष्टिय सुजायलक्खणपसत्थरमणिजवालगत्तपुंछणाणं उचिय पडिपुण्ण कुंभ चलणलहुविकमाणं अंकमयणक्खाणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्ज जोत्तग सुजोइयाणं कामगमाणं पोइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमिबलवीरियपुरिस्सकारपरकमाणं महया गंभीरगुलगुलाइय रवेणं महुरेणं मणहरेणं प्रेता अंबरं दिसाओ य सोमंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं वाहं परिवहति ति। चंदविमाणस्स णं पञ्चस्थिमेणं सुभगाणं सुप्पभाणं चलचवलकुहसालीणं धणनिचिय सुबद्धलक्खणुण्णय ईसियाणय वसभोट्ठाणं चंकमियललिय पुलिय चलचवलगव्वियगईणं सन्नत्त. पासाणं संगतपासाणं सुजायपासाणं पीवरवट्टिय सुसंठिय कडीणं ओलंब पलंब लक्षणपमाणजुत्तरमणिजबालगंडाणं समखुरवालिधाणाणं
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567