Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४६७ त्वात्तस्यार्द्ध क्रोशैकं भवतीत्यर्थः 'तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं' तस्यार्द्ध क्रोशार्दम् ताराविमानानां विस्तारः तदर्द्ध ताराविमानस्य बाहल्यम् ग्रहादि विमानानां मध्ये यस्य विमानस्य यो व्यासः तस्य विमानस्य तदद्धे व्यासाद्ध बाहल्यं भवति यथा क्रोशद्वयस्याद्ध क्रोशमात्र परिमितं ग्रह विमानवाहल्यम् क्रोशाई नक्षत्रविमानं बाहल्यम्, क्रोशतुर्या श स्तारा विमानवाहल्यम् इति अष्टम द्वारम् ॥ सू० ६८ ॥
सम्प्रति नवमद्वारं वर्णयितु कोनविंशत्सूत्रमाह-'चंदविमाणे णं भंते' इत्यादि,
मूलम्-चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहति ? गोयमा! सोलस देवसाहस्सीओ परिवहंतीति चंदविमाणस्स णं पुरस्थिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगो. खीरफेणरययणिगरप्पगासाणं थिरलटपउटुगवटुपीवरसुसिलिट्ठ विसिटू तिक्खदाढाविडंबियमुहाणं रत्तुप्पलपत्तमउय सुकुमालतालुजीहाणं महुगुलियपिंगलक्खाणं पीवरवरोरुपडिपुषणविउलखंधाणं मिउविसय सुहमलक्षण पसत्थवरवण्णकेसरसडोवसोहियाणं उसिय सुनमिय सुजाय अप्फोडियलंगूलाणं वइरामय णखाणं वइरामयदाढाणं वइ. रामयदंताणं तवणिज जीहाणं तवणिज तालुयाणं तवणिज जोत्तगसु जोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिय गईणं अमियबलबीरियपुरिसकारपरकमाणं महया अप्फोडिय सीहणाय बोलकलकलरवेणं महुरेणं मणहरेणं पुरेता अंबरं दिसाओ य विमानों का बाहल्य एक कोश का है 'तस्सद्धं ताराणं' ताराओं के विमानों का विस्तार आधे कोश का है, इस विस्तार से आधा उनका बाहल्य है । ग्रहादि विमानों में जिस विमान का जो व्यास है उस व्यास से आधा उस विमान का बाहल्य होता है। जैसे-ग्रहविमान का बाहल्य एक कोश का है, नक्षत्रविमानों का बाहल्य आधे कोश का है और कोश के चौथे भाग प्रमाण बाहल्य तारा विमान हैका ॥२८॥ विमानानी यानी तस्सद्धं ताराणं रास विभागानी विस्तार मा ગાઉને છે, આ વિસ્તારથી અડધી તેમની ઊંચાઈ છે. ગ્રાદિ વિમાનમાં જે વિમાનને જે વ્યાસ છે તે વ્યાસથી અડધી ને વિમાનની ઊંચાઈ હોય છે જેમકે-ગ્રહ વિમાનની ઊંચાઈ એક ગાઉની છે, નક્ષત્ર વિમાનની ઊંચાઈ અડધા ગાઉની છે અને ગાઉના ચેથા ભાગ પ્રમાણ ઊંચાઈ તારા વિમાનની છે. ૨૮
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર