Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६६
जम्बूद्वीपप्रज्ञप्तिसूत्रे मण्डलं भवति, अयं भाव:-एकस्य प्रमाणाइगुलयोजनस्यैकषष्ठिभागीकृतस्य षट्पञ्चाशता भागैः समुदितै विप्रमाणं भवति तावत्प्रमाणोऽस्य विमानस्य विस्तारः वृत्तपदार्थस्य सहशायामविष्कम्भत्वादिति, एवमेवोत्तरसूत्रेऽपि ज्ञातव्यम्, तेनायामोऽपि तावानेव, परिक्षेपस्तु वृत्तवस्तुनः सविशेष स्त्रिगुणः परिधिरिति प्रसिद्ध एवेति । 'अट्ठावीसं भाए बाहल्लं तस्स वोद्धवं' तस्य चन्द्रविमानस्य बाहल्यं अष्टाविंशतिभागात बोद्धव्यं ज्ञातव्यम् षट्पञ्चाशद् भागानामर्दै एतावत एवलाभात् सर्वेषामपि ज्योतिष्कविमानानां स्वस्वव्यासप्रमाणादधप्रमाणबाहल्यानीति प्रतिपादनात् । 'अडयालीसं भाए विच्छिण्णं सूरमंडलं होई अष्टचत्वारिंशद्भागान् विस्तीर्ण सूर्यमण्डलं भवति, 'चउवीसं खलु भाए बाहल्लं तस्स बोद्धच्वं' चतुर्विंशति भागान् यावत् सूर्यविमानस्य बाहल्यं भवतीति बोद्धव्यम् 'दोकोसेय गहाणं' ग्रहबिमानानां द्वौ क्रोशौ योजनार्द्ध मित्यर्थः बाहल्यं भवति ‘णक्खताणं तु हबइ तस्सद्धं' नक्षत्राणां तु बाहल्यं तस्यार्द्ध ग्रहबाहल्यस्यार्द्धम्, ग्रहविमानबाहल्यस्य क्रोशद्वयपरिमितउत्तना विस्तार एक चन्द्रविमान का है क्योंकि जो वृत्त (गोल) पदार्थ होता है वह समान आयाम विष्कम्भ वाला होता है। इसी तरह से उत्तर सूत्र में भी जानना चाहिये इससे आयाम भी इतना ही होता है वृत्त वस्तु का परिक्षेप उसके आयामविष्कम्भ से कुछ अधिक तिगुना होता है यह तो प्रसिद्ध ही है 'अट्ठावीसं भाए बाहल्लं तस्स बोद्धब्वं' चन्द्र विमान का बाहल्य-ऊंचाई-५६ भागप्रमाण विस्तार से आधा है अर्थात् २८ भाग प्रमाण है क्यों कि जितने भी ज्योतिष्क विमान हैं उनका-उन सब का बाहल्य अपने २ व्यास के प्रमाण से आधा कहा गया है । 'अडयालीसं भाए विच्छिण्णं सूरमंडलं होइ' ४८ भाग प्रमाण विस्तार सूर्यमण्डल का है 'चउवीसं खलु भाए बाहल्लं तस्स बोद्धच्वं'
और १४ भाग प्रमाण इस का बाहल्य है 'दो कोसे य गहाणं' ग्रहविमानों का बाहल्य दो कोश का-आधे योजन का है 'णक्खत्ताणं तु हवइ तस्सद्धं' नक्षत्र પ્રમાણ હોય છે તેટલો વિસ્તાર એક ચન્દ્રવિમાનને છે. કારણ કે જે વૃત્ત (ગોળ) પદાર્થ હોય છે તે સમાન આયામ વિષુમ્ભવાળે હોય છે, આજ પ્રમાણે ઉત્તરસૂત્રમાં પણ જાણવું આથી આયામ પણ એટલો જ થાય છે. વૃત્ત વસ્તુને પરિક્ષેપ તેના આયામ વિષ્કથી
४४ १२ Y आ य छ, ये areीतु छ. 'अदावीसं भाए बाहल्लं तरस बोद्धव्वं' यन्द्र विमाननु माइक्ष्य-या/-५६ मा प्रम विस्तारथी मधु छ अर्थात् ૨૮ ભાગ પ્રમાણ છે કારણ કે જેટલાં પણ તિષ્ક વિમાન છે તેમનીતે બધાની अयोधपोत पोताना व्यासना प्रभाथी सधी हवामा भावी छ. 'अडयालीसं भाए विच्छिन्नं सुरमंडलं होइ' ४८ ला प्रभार विस्तार सूर्य मले। छ. 'चउवींसं खलु माणं बाहल्लं तस्स बोद्धव्वं' भने २४ ला प्रभारी अनी या छे, 'दो कोसे च गहाणं' अविमानानी या मे शनी-५७५योनी छे. 'णक्खत्ताणं तु हवइ तस्सद्ध' नक्षत्र
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર