Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४८
जम्बूद्वीपप्रज्ञप्तिसूत्रे पर्यत्सत् स्त्री जनेन सह प्रभुः-भोगं कर्तुं समर्थश्चन्द्रादि नैवेति वक्तव्यं तत् चतुर्दशं द्वार १४ । 'ठिईय' स्थिति रायुषो वक्तव्यता तत् पञ्चदशं द्वारम् १५ । 'अप्पबहू' अल्पबहुत्वं ज्योतिष्काणां वक्तव्यं षोडशं द्वारम् १६ । तदेतानि षाडशद्वाराणि गाथाद्वयेन प्रतिपादितानि, एते एव विषया अत्र सूत्रे वक्तव्या इति ।
तत्र प्रथमं द्वारं प्रश्नयनाह-'अत्थिण' इत्यादि, 'अस्थिणं भंते !' अस्त्येतत खल भदन्त ! 'चंदिमसूरियाण' चन्द्रसूर्याणाम् चन्द्रस्य सूर्यस्य चेत्यर्थः 'हिदि पि तारारूवा' अधस्तना अपि तारारूपा देवा अर्थात् चन्द्रसूर्यादि देवानां क्षेत्रापेक्षया अधस्तनाः नीचैवर्तमाना स्तारारूपाः ताराविमानाना मधिष्ठायका देवाः 'अणुं पि तुल्लावि' अणवोऽपि तुल्या अपि केचित् तारा विमानाधिष्ठातारो देवाद्युतिविभवादिकमपेक्ष्याणवो हीना अपि भवन्ति तथा केचित् तुल्या अपि द्युतिविभवादिकमपेक्ष्य सदृशा अपि भवन्ति किम् तथा-'समंवि तारारूवा अणुंपि तुल्ला वि' समेऽपि तारारूपा अणवोऽपि तुल्या अपि चन्द्रादि विमानैः क्षेत्रापेक्षयासमाः समश्रेणिस्थिता अपि तारारूपाः ताराविमानानामधिष्ठातारो देवास्ते अपि चन्द्रसूर्याणां द्वार है स्थिति नामका १५ वां द्वार है और अल्पबहुत्व नामका १६ द्वार है इनमें प्रथम द्वार की वक्तव्यता के सम्बन्ध में गौतमस्वामीने प्रभु से ऐसा पूछा है-'अस्थि णं भते ! चंदिमसरियाणं हिदिपि तारारुवा, अणुपि तल्ला वि समेवि ताराख्वा अणुवि तुला वि उपि वि तारारूवा अणुं वि तुल्लावि' हे भदन्त चन्द्र
और सूर्य आदि देवों के, क्षेत्र की अपेक्षा नीचे वर्तमान ताराविमानों के कितने क अधिष्ठायक देव, क्या युति विभवादिक की अपेक्षा हीन भी होते हैं ? तथा कितनेक युतिविभवादिक की अपेक्षा सदृश भी होते ? तथा-चन्द्रादि विमानों की समश्रेणि में स्थित ताराविमानों के अधिष्ठायक देव चन्द्र सूर्यादिक देवों को धुति एवं विभवआदि की अपेक्षा क्या हीन भी होते हैं ? और तुल्य भी होते हैं ? तथा-चन्द्रादिक विमानों के क्षेत्र की अपेक्षा उपर-उपरितन भाग में स्थित-ताराविमानों के अधिष्ठायक देव चन्द्र सूर्य देवों की घुति एवं विभव नामनु १२ भु. २ छ. अयमहिषी नामनु १3. द्वा२ छ, 'तुडियबहू' नामनु १४ भु દ્વાર છે. સ્થિતિ નામનું ૧૫મું દ્વાર છે અને અલપબડુત્વ નામનું ૧૬ મું દ્વાર છે. આ पैठी प्रथम द्वारनी पतव्यता समयमा गौतमस्वाभीमे प्रभुने पूछ्यु-अत्थिणं भंते ! चंदिम सूरियाणं हिदिपि तारारूवा अणुं वि तुल्ला वि समेवि तारारूवा अणुं वि तुल्ला वि उप्पिं वि तारारूवा अणु वि तुल्ला वि' ह मन्त ! यन्द्र भने सूर्य मावाना, क्षेत्रनी અપેક્ષા નીચે વર્તમાન તારા વિમાનના કેટલાક અધિષ્ઠાયક દેવ, શું દુનિવિભાવાદિની અપેક્ષાહીન પણ હોય છે ? તથા કેટલાક વૃતિવિવાદિકની અપેક્ષા સદશ પણ હોય છે? તથા ચન્દ્રાદિ વિમાની સમશ્રેણીમાં સ્થિત તારાવિમાનના અધિષ્ઠાયક દેવ ચન્દ્ર સૂર્યાદિક દેવોની શુતિ અને વૈભવ આદિની અપેક્ષા શું હીન પણ છે? અને તુલ્ય પણ હોય છે?
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર