Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४४९ देवानां घुतिविभवादिकमपेक्ष्य केचिदणवो हीना अपि भवन्ति केचित् तुल्याः सदृशा घुति विभवादिकमपेक्ष्य भवन्ति किम्, तथा-'उप्पिपि तारारूवा अणुं पि तुल्ला वि' उपर्यपि तारारूपा अणवोऽपि तुल्या अपि, तथा चन्द्रादीनां विमानानां क्षेत्रापेक्षया उपरि-उपरितन भागे स्थिता स्तारारूपा स्ताराविमनाधिष्ठतारो देवाश्चन्द्रसूर्याणां देवानां द्युतिविभवादिक मपेक्ष्य केचिदणवो हीनाः केचित् तुल्याः सदृशा अपि भवन्ति किमिति काक्वा प्रश्नो गौतमस्येति एवमुपयुक्तप्रकारेण गौतमेन पृष्ठो भगवानाह–'हंता' इत्यादि, 'हंता गोयमा! तं चेव उच्चारेयच्वं' हन्त गौतम ! तदेवोच्चारयितव्यम् हे गौतम ! हन्त यदेव त्वया पृष्टं तत्सर्व तथैवारित, अर्थात् चन्द्रसूर्यादीनां देवानामधस्तनास्तारारुपा देवाः केचिद धुतिविभवादिकमपेक्ष्य तुल्या अपि भवन्ति तथा चन्द्रसूर्यापेक्षया उपरितनभागे विधमाना स्तारा विमानाधिष्ठातारो देवाः चन्द्रादीनां द्युति विभवादिकमपेक्ष्य केचिद् हीना अपि केचित् तुल्या अपि भवन्ति, द्युतिविभवादीनां पूर्वभवोपार्जितकर्मनिबन्धनखादित्यत स्तदेवा. आदि की अपेक्षा क्या हीन और समान भी होते हैं ? इस प्रकार यह काकु की अपेक्षा लेकर गौतमस्वामी का प्रश्न है। प्रश्न का निष्कर्षार्थ यही है की चन्द्र आदि देवों के विमानों के नीचे समश्रेणि में स्थित और ऊपर में स्थित तारा विमानों के अधिष्ठायक देव क्या धुति विभवादिक की अपेक्षा से हीन होते हैं या समान होते हैं ? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा ! तंचेव ऊच्चारेयव्वं' हां, गौतम ! ऐसे होते हैं अर्थात् चन्द्र सूर्यादिक विमानों के नीचे वर्तमान ताराविमानों के देव कितनेक ऐसे होते हैं जो उन कीद्युति एवं विभव आदि की अपेक्षा हीन होते हैं और कितनेक ऐसे होते हैं जो उनकी द्युति एवं विभव आदि की आपेक्षा समान होते हैं, इसी प्रकार समश्रेणी में वर्तमान और अपर में वर्तमान तारा विमानों के देवों के सम्बन्ध में भी जानना चाहिये, क्योंकि તથા ચન્દ્રાદિક વિમાનના ક્ષેત્રની અપેક્ષા ઉપર-ઉપરિત ભાગમાં સ્થિત-તારાવિમાનોના અધિષ્ઠાપક દેવ ચન્દ્ર સૂર્ય દેવની ઘતિ અને વૈભવ આદિની અપેક્ષા શું હીન તેમજ સમાન પણ હોય છે ? આ રીતે કાકુની અપેક્ષા લઈને ગૌતમસ્વામીને પ્રશ્ન છે. આ પ્રશ્નને નિચોડ એજ છે કે ચન્દ્ર આદિ દેના વિમાનની નીચે સમશ્રેણમાં સ્થિત અને ઉપરમાં સ્થિત તારાવિમાનના અધિષ્ઠાપક દેવ શું ઇતિ વિભવાદિકની અપેક્ષાથી હીન હોય છે? मथा समान डाय छ ? मा प्रश्नना २८१५म प्रभु ई छ-'हंता, गोयमा ! तं चैव उच्चारेयध्वं' हा, गौतम ! भाव डाय छे अर्थात् यन्द्र सूर्या विमानानी नाय વર્તમાન તારાવિમાનના દેવ કેટલાક એવા હોય છે જે તેમની ઇતિ અને વૈભવ આદિની અપેક્ષાહીન હોય છે અને કેટલાક એવા હોય છે જે તેમની ઇતિ અને વૈભવ આદિની અપેક્ષા સમાન હોય છે, એવી જ રીતે સમશ્રેણીમાં વર્તમાન અને ઉપરમાં વર્તમાન તારાવિમાનના દેવના સંબધમાં પણ જાણવું. કારણ કે હીન તથા સમાન ધ્રુતિ વગેરેવાળા
ज०५७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર