Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २८ नक्षत्रचार ग -गतिनिरूपणम्
४६१
भदन्त ! किं संस्थितं प्रज्ञप्तम् ? गौतम ! अर्द्धकपित्थसंस्थानसंस्थितं सर्वस्फटिकमयम् अभ्युद्रतोत्सृतम् एवं सर्वाणि नेतव्यानि । चन्द्रविमानं खलु भदन्त ! कियदायामविष्कम्भेण कियता बाहल्येन प्रज्ञप्तम्, षट्पञ्चाशत् खलु भागं विस्तीर्ण चन्द्रमण्डलं भवति, अष्टाविंशतिभार्ग बाहल्यं तस्य बोद्धव्यम् १ | अष्टचत्वारिंशद्भागान् विस्तीर्ण सूर्यमण्डलं भवति, चतुविंशतिं खलु भाग बाल्यं तस्य बोद्धव्यम् ||२|| द्वौ क्रोशौ च ग्रहाणां नक्षत्राणां तु भवति तस्यार्द्धम् ताराणां तस्यार्द्धं चैव बाहल्यम् ॥ सू० २८ ॥
टीका- 'जंबुद्दी णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशते रष्टाविंशतिसंख्यकानां नक्षत्राणां मध्ये 'कयरे णक्खत्ते' कतरद् नक्षत्रम् 'सव्वब्भंतरिल्लं चारं चरई' सर्वेभ्यो मंडलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरस्तं चारं चरति, तथा - ' कयरे णक्खते सव्ववाहिरं चारं चरई' कतरत् नक्षत्रं सर्वबाल सर्वतो नक्षत्रमण्डलाब्दहि वारं चरति तथा-' कयरे णक्खते सव्वहिद्विल्लं चारं चरई' कतरद् नक्षत्रम् सर्वास्तनं सर्वेभ्योऽधस्तनं चारं चरति, तथा 'कयरे णक्खत्ते सव्वउवरिल्लं चारं 'चर' कतरद् नक्षत्रं सर्वोपरितनं चारं चरतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम! 'अभिई णक्खत्ते सम्वन्तरं चारं चरई' अष्टाविंशति नक्षत्राणां मध्येऽ भिजिनक्षत्रं सर्वाभ्यन्तरं चारं चरति यद्यपि सर्वाभ्यन्तरमण्डलचारीणि अभिजिदादि
'जंबुद्दीवे णं भंते! दीवे अट्ठावीसाए णक्खत्ताणं' इत्यादि
टीकार्थ- गौतमस्वामीने इस सूत्रद्वारा ऐसा पूछा है-जंबुद्दीवे णं भंते ! दीवे' हे भदन्त ! इस जंबूद्वीप नामके द्वीप में 'अट्ठावीसाए णक्खत्ताणं' २८ नक्षत्रों में से 'करे णक्खते' कौन नक्षत्र 'सव्वभंतरिल्लं चारं चरह' सर्वाभ्यन्तर अर्थात् सर्व नक्षत्र मंडल के भीतर होकर गति करता है ? 'कयरे णक्खत्ते सव्यबाहिरं चारं चरइ' कौन नक्षत्र सर्व बाह्य अर्थात् सर्व नक्षत्र मंडल से बाहर होकर गति करता है ? 'करे णक्खत्ते सव्बहिट्ठिल्लं चारं चरइ' कौन नक्षत्र सब नक्षत्र मंडल से नीचे होकर गति करता है-तथा-' कयरे णक्खते सव्व उवरिल्लं चारं चरइ' कौन नक्षत्र सब नक्षत्र मंडले से ऊपर होकर गति करता है ? इस तरह
'जंबुद्दीवेणं भंते ! दीवे अट्ठावीसाए णक्खत्ता''
टीडार्थ- गौतमस्वाभीये या सूत्र द्वारा सेभ पूछयु छे-'जंबुहोवेणं मंते ! दीवे' हे लहन्त माजूद्वीप नामना द्वीपमा 'अट्ठावीसाए णक्खत्ताणं' २८ नक्षत्रोमांथी 'कयरे णक्खते' या नक्षत्र 'सव्वभंतरिल्लं चारं चरई सर्वास्यन्तर अर्थात् सर्वनक्षत्र भडजनी महर थर्धन गति हुरे छे. 'कयरे णक्खत्ते' 'सव्वबाहिर' चारं चरई' या नक्षत्र सर्वमाह्य अर्थात् सर्वनक्षत्र भौंडजथी महार रहने गति रे ? 'कयरे णक्खत्ते सव्वहिट्ठिल्लं चारं चरइ' यां नक्षत्र सर्व नक्षत्र भउजनी नाथ थाने गति हरे छे १ तथा-'कयरे णक्खत्त सव्बउवरिल्लं चार ઘરૂં કયા નક્ષત્ર બધાં નક્ષત્ર મંડળની ઉપર થઈને ગતિ કરે છે ? મા જાતના આ પ્રશ્નોના
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
Loading... Page Navigation 1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567