Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६२
जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वादशनक्षत्राणि भवन्ति तथापि इदमभिजिनक्षत्रं शेषैकादेशनक्षत्रापेक्षया मेरुदिशि स्थितं सत्र चार चरति तस्मात् कारणात् सर्वाभ्यन्तरचारीति कथितम् । तथा-'मूलो सव्वबाहिर पारं चरइ' मूलनामकं नक्षत्रं सर्वबाहा चार चरति यद्यपि पश्चदशमण्डलाद् बहिवारीणि मृगशिरः प्रभृतीनि षडूनक्षत्राणि पूर्वाषाढोत्तराषाढयो श्चतुर्णा तारकाणां मध्ये द्वे द्वे तारके कथितानि, तथापि एतन्मूलनक्षत्र मपरबहिश्चारि नक्षत्रमपेक्ष्य लवणसमुद्रदिशि व्यवस्थितं सत् चार' चरति, अस्मादेव कारणात् मूलनक्षत्रं सर्वतो बहिश्वरतीति कथितम् अतो न कोऽपि दोष इति । 'भरणीहि ढिल्लं' भरणी नक्षत्रं सर्वाधिस्तनं चार चररि, तथा-'साई सच उवरिल्लं चार चरई' स्वातीनक्षत्रं सर्वोपरितनं चार चरति, अर्थाद् दशाधिकशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो नक्षत्राणां क्षेत्रविभागश्चतु योजनप्रमाणकः तदपेक्षयोक्तनक्षत्रयोः क्रमेणाधस्तनो के इन प्रश्नों के उत्तर में प्रभु कहते हैं-'गोयमा ! अभिई णक्खत्ते सव्वन् तरे चारं चरइ' २८ नक्षत्रों में से जो अभिजित् नक्षत्र है वह सर्व नक्षत्र मंडल के भीतर होकर गति करता है यद्यपि सर्वाभ्यन्तर मंडल चारी अभिजितू आदि १२ नक्षत्र हैं तथापि यह अभिजित् नक्षत्र शेष ११ नक्षत्रों की अपेक्षा मेरु दिशामें स्थित होकर गति करता है इस कारण इसे सर्वाभ्यन्तर चारी कहा गया है । तथा-'मूलोसव्वबाहिरं चारं चरई' मूल नक्षत्र सर्व नक्षत्र मंडल से बाहिर होकर गति करता है यद्यपि पन्द्रह मंडल से बहिचारी मृगशिरा आदि छह नक्षत्र
और पूर्वाषाढा और उत्तराषाढा इन दो नक्षत्रों के चार तारकों के बीच दो दो तारे कहे गये हैं तब भी यह मूल नक्षत्र अपर बहिचारी नक्षत्र की अपेक्षा लवण समुद्र की दिशा में व्यवस्थित होकर गति करता है इसी कारण मूल नक्षत्र सर्वतो बाहिश्चारी है ऐसा कहा गया है। इसलिये कोई भी दोष नहीं है। 'भरणी हिडिल्लं' भरणी नक्षत्र सर्वनक्षत्र मंडल से अधश्चारी होकर गति करता है तथा-'साई सव्व उवरिल्लं चारं चरइ' स्वाति नक्षत्र सर्वनक्षत्र मंडल से ऊपर उत्तरमा प्रभु ४ छ-'गोयमा ! अभिई णक्खत्ते सव्वभंतरं चारं चरइ' २८ नक्षत्रीमाथा रे અભિજિત નક્ષત્ર છે તે સર્વ નક્ષત્ર મંડળની અંદર થઈને ગતિ કરે છે. જો કે સર્વાવ્યન્તર મંડળ ચારી અભિજીત આદિ ૧૨ નક્ષત્ર છે તે પણ આ અભિજિત નક્ષત્ર બાકીનાં ૧૧ નક્ષત્રની અપેક્ષા મેરૂ દિશામાં સ્થિત થઈને ગતિ કરે છે આથી જ તેને સભ્યન્તર थारी वामां माथ्यु छे तथा 'मूलो सव्वबाहिरं चारं चारई' भूल नक्षत्र सनक्षत्र मળની બહાર થઈને ગતિ કરે છે. જો કે પંદર મંડળથી બહિશ્ચારી મૃગશિર આદિ છે નક્ષત્ર અને પૂર્વાષાઢા અને ઉત્તરાષાઢા એ બે નક્ષત્રના ચાર તારકેની વચ્ચે બબ્બે તારા કહેવામાં આવ્યા છે તે પણ આ મૂલ નક્ષત્ર ઉપર બહિરી નક્ષત્રની અપેક્ષા લવણ સમુદ્રની દિશામાં વ્યવસ્થિત થઈને ગતિ કરે છે. આથી જ મૂલ નક્ષત્ર સર્વ તે બહિસ્કારી छ मेम ४डेवामा माव्यु छ साथी ६ ५५ दोष नथी 'भरणी हिद्विल्लं' भरणी नक्षत्र सनक्षत्र भी अश्वारी ने ति ४२ छ तथा 'साई सव्व उवरिल्लं चार चर'
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા