Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४५१ अणुत्तं वा तुल्लत्तं वा' तथा तथा तेषां देवानामेवं प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा येन येन रूपेण तपो नियमादीनामाधिक्यं तेन तेन रूपेण तेषां देवानां तुल्यत्वमणुत्वं च भवतीति दृश्यते च मनुष्यलोकेऽपि केचित् पूर्वजन्मान्तरोपार्जित तथाविध पुण्यप्राग्भाराराजत्वमप्राप्ता अपि राज्ञासह तुल्यविभवा भवन्ति । 'जहा जहा गं तेसिंदेवाणं तवनियमबंभ चेराणि णो उसिखाई भवंति तहा तहाणं तेसिं देवाणं एवं णो पण्णायए तं जहा-अणुत्तेवातुल्लत्तेवा' यथा यथा येन येन प्रकारेण तेषां देवानां ताराविमानाधिष्ठातृणां प्रागूभवार्जितानि उछूितानि तपोनियमब्रह्मचर्याणि भवेयुः तत्र तपोऽनशनादि द्वादशप्रकारकं नियमः शौचादि ब्रह्मचर्य मैथुनविरतिः एतानि न भवेयुः, तथा तथा-तेन तेन प्रकारेण तेषां देवानां तारा विमानाधिष्ठातृणां नो एवं प्रज्ञायते अणुत्वं तुल्यत्वं वा आभिनियोगिककर्मोदयेनाति निकृष्टत्वात्-अयं भावः अकामनिर्जरादि योगात् देवत्व प्राप्तावपि देवरलाभेन चन्द्रसूर्येभ्यो विभवादिक की अपेक्षा हीन विभवादिवाले हैं और तुल्यविभवादिवाले हैं, तात्पर्य-इस कथन का यही है कि जितने २ रूप में पूर्वभव में इन देवों के द्वारा तप, नियम एवं ब्रह्मचर्य का सेवन होता है उतने २ रूप में उन देवों के विभवादिकों में चन्द्र सूर्यादि देवों के विभवादिक से समानता भी होती है और समानता नहीं भी होती है । यह तो लोक में भी देखने में आता है कि कितनेक मानव पूर्वजन्मान्तरोपार्जित तथाविधपुण्य के प्रभाव से राजा नहिं होने पर भी राजा के जैसे विभवादिवाले होते हैं। 'जहा २ णं तेसिं देवाणं तवनियम बंभचेराणि जो उसियाई भवंति तहा २ णं तेसिं देवाणं एवं णो पण्णायए तं जहा-अणत्ते वा तुल्लत्ते वा' तथा जिन ताराविमान अधिष्ठायक देवों द्वारा अनशन आदि १२ प्रकार के तपों का शौचादि नियमों का एवं मैथुन विरतिरूप ब्रह्मचर्य का पूर्वभव में सेवन नहीं किया जाता है ऐसे वे देव आभिनियोगिक कर्मोदय से अतिनिकृष्ट होते हैं-अतः उन देवों के सम्बन्ध में अणुत्व और तुल्यत्व का विचार કહેવામાં આવે છે કે તે ચન્દ્રાદિક દેવના વિભાવાદિકની અપેક્ષા હીન વિભવદિવાળા છે આ કથનનું તાત્પર્ય એ જ છે કે જેટલાં જેટલાં રૂપમાં પૂર્વભવમાં આ દેવેની દ્વારા તપ, નિયમ અને બ્રહ્મચર્યનું સેવન થાય છે તેટલાં તેટલા રૂપમાં તે દેના વિવાદિકામાં ચન્દ્ર સૂર્યાદિ દેવેના વિભાદિકથી સમાનતા પણ હોય છે અને સમાનતા નથી પણ હતી આ તે લેકમાં પણ જોવામાં આવે છે કે કેટલાંક મનુષ્ય પૂર્વ જન્માન્તરે પાર્જિત તથાવિધ પુણ્યના પ્રભાવથી રાજા ન હોવા છતાં પણ રાજા જેવા વૈભવ વગેરેવાળા હોય છે. “નાર णं तेसिं देवाणं तवनियमबंभराणि णो उसियाई भवंति तहा २ णं तेसिं देवाणं एवं णो पण्णयए तं जहा-अणुत्ते वा तुल्लत्ते वा' तथा विमान मधिय४ हेवा द्वा२मनशन माह ૧૨ પ્રકારના તપનું શૌચાદિ નિયમનું અને મૈથુન વિરતિરૂપ બ્રહ્મચર્યનું પૂર્વ ભવમાં સેવન કરાતું નથી એવા તે દેવ આભિનિગક કર્મોદયથી અતિનિકૃષ્ટ હોય છે. આથી તે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર