Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४४
जम्बूद्वीपप्रज्ञप्तिसूत्रे मन्यान्यमण्डलसंक्रान्त्या तया कथंचनापि सूर्यः परावर्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्त शेषेवा स्वानुकारा स्वप्रमाणा च छाया भवति इति । अत्र विशेषतो यद्वक्तव्यं तत् स्थलान्तरे करिष्यामीति । तस्स णं मासस्स जे से चरिमे दिवसे' तस्य ग्रीष्मकालिकचतुर्थमासस्य योऽसौ चरमो दिवसः 'तंसि चणं दिवसंसि ले हटाई दो पयाई पोरिसी भवइ' तस्मिंश्च खलु चरम दिवसेरेखास्थानानि द्वेपदे पौरुषी भवतीति । 'एएसिणं पुववणियाणं पयाणं इमा संगहणी' एतेषां खलु पूर्व वर्णितानां पदानामियं संग्र. हकारिणो गाथा भवति 'तं जहा' तद्यथा-'जोगो देवय तारग्ग' योगः सम्बन्धो दैवतं देवता ताराग्रम्, 'गोत्तसंठाण चंद रविजोगो' गोत्रसंस्थानं चन्द्ररवियोगः, 'कुलपुण्णिम अवमंसा' कुलं देवता पूर्णिमा अमावास्या 'णेया छाया य बोद्धव्या' नेतृ छायाच बोद्धव्या ज्ञातव्येति व्या. ख्यात पूर्वेयं गाथा अतो न पुनर्व्याख्यायते । इति षविंशतितमसूत्रम् । सू० २६॥ आषाढमास के प्राथमिक दिवस से लेकर प्रतिदिन अन्य अन्य मंडल की संक्रान्ति द्वारा सूर्य इस प्रकार से परिभ्रमण करता है कि जिससे समस्त प्रकाश्य वस्तु की छाया दिवस के चतुर्भाग में अथवा अतिक्रान्त हुए शेष भाग में अपने आकार वाली और अपने प्रमाण वाली होती है। यहां विशेषणों से जो वक्तव्य है उसे स्थलान्तर में स्पष्ट किया जायेगा 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च गं दिवसंसि लेह हाई दोपयाई पोरिसी भवह' उस ग्रीष्मकाल के चतु. र्थमास के अन्त के दिन में पूर्णरूप से द्विपदा पौरुषी होती है। 'एएसि णं पुब्ववण्णि पाणं पधाणं इमा संगहणी गाहा' इन पूर्ववर्णित हुए पदों की यह संग्रहकारिणी गाथा है-'जोगो देवय तारग्गं गोत्तसंठाण चंदरविजोगो। कुल पुण्णिम अवमंसा णेया छाया य बोद्धव्वा ॥१॥ इस गाथा का अर्थ पहिले कहा जाचुका है अतः पुनः यहां इस का अर्थ नहीं लिखा गया है ॥२६॥ સૂર્ય તે વસ્તુને પ્રકાશિત કરે છે. આ પ્રમાણે અષાઢ માસ પ્રાથમિક દિવસથી લઈને પ્રતિદિન અન્ય અન્ય મંડળની સંક્રાતિ દ્વારા સૂર્ય એ પ્રમાણે પરિભ્રમણ કરે છે કે જેથી સમસ્ત પ્રકાશ્ય વસ્તુને પડછાયે દિવસના ચોથા ભાગમાં અથવા અતિકાત થયેલા શેષ ભાગમાં પિતાના આકારવાળી અને પિતાના પ્રમાણવાળી હોય છે. અહીં વિશેષણોથી જે पतव्य छ तर स्थान्तरमा २५ष्ट ४२वामां आशे. 'तस्स णं मासस्स जे से चरिमे दिवसे तंसिच णं दिवसंसि लेहवाई दोपयाई पोरिसी भवई' ते श्रीमान योथा भासना मन्तिम हिवसे पू३५थी विपक्ष पी३षी डाय छ 'एएसि णं पुव्ववणियाणं पयाणं इमा संगहणी गाहा' मा पूर्ववत था पहानी मा सारि माया छ-'जोगो देव य तारग्ग गोत्त संठाण चंद रवि जोगा । कुल पुण्णिम अवमंसा णेया छाया य बोद्धव्वा ॥1॥ 24 याने। અર્થ અગાઉ લખાઈ ગયે છે આથી પુનઃ અત્રે એને અર્થ લખવામાં આવ્યું નથી. ૨૬
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર