Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३२
जम्बूद्वीपप्रज्ञप्तिसूत्रे मिगसिरं एगणेई' तत्र कृत्तिका नक्षत्रं मार्गशीर्षमासस्य प्राथमिकान् चतुर्दशाहोरात्रान् नयति, रोहिणी नक्षत्र मार्गशीर्षमासस्य माध्यमिकान् पश्चदशाहोरात्रान् नयति. मृगशिरा नक्षत्रंतु एकमेव अहोरात्रं परिसमापयति 'तंसि चणं मासंसि वीसंगुलपोरिसीए छायाए सरिए अणुपरियट्टई तस्मिश्च खलु मार्गशीर्षमासे विशत्यगुलपौरुण्या-विंशत्यगुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते-अनुपरावर्तते एतदेव दर्शयति-तस्स णं मासस्स जे से चरिमे दिवसे' तस्य खलु मार्गशीर्षमासस्य योऽसौ चरमो दिवसः .पर्यन्त दिनम् 'तंसि च णं दिवसं सि तिणि पयाई अट्ठय अंगुलाई पोरिसी भवइ' तस्मिश्च खलु मार्गशीर्षमासस्य चरम दिवसे त्रीणि पदानि अष्टौचाङ्गुलानि पौरुषी भवतीति ॥
__अथ द्वितीयं मासं पृच्छति-'हेमंताणं' इत्यादि, 'हेमंताणं भंते ! दो मासं हेमन्तानां हेमन्तकालस्य भदन्त ! द्वितीयं मासं पौषनामकं मासम् 'कइ णक्खत्ता ऐति' कति-कियत्संख्यकानि नक्षत्राणि नयन्ति-परिसमापयन्ति कानि नक्षत्राणि स्वास्तं गमनेन पौषमासं समाहैं इनमें 'कत्तिया चउद्दस, रोहिणी पण्णरस, मिगसिरं एगं णेइ' कृत्तिका नक्षत्र मार्गशीर्ष मास के १४ दिन रातों को, रोहिणी १५ दिनरातों को और मृग. शिरा नक्षत्र एक दिनरात को परिसमाप्त करता है 'तंसि च णं मासंसि वीसंगुल पोरिसीए छायाए सरिए अणुपरियइ' इस अगहनमास में २० अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिणि पयाई अट्ट य अंगुलाई पोरिसी भवई' इस अगहनमास का जो अन्तिम दिन होता है उस दिन आठ अंगुल अधिक त्रिपदा पौरुषी होती है।
'हेमंताणं भंते ! दोच्चं मासं कइ णक्खत्ता गेति' हेमन्तकाल के द्वितीय मास रूप जो पौषमास है उसकी समाप्ति के सम्बन्ध में गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! हेमन्तकाल के द्वितीय पौषमास के परिसमापक कितने भासन परिसमास ४२ छ भाभा ‘कत्तिया च उद्दस, रोहिणी पानरस, मिग्गसिरं एगं णेई' કનિકા નક્ષત્ર માગશર માસના ૧૪ દિવસ-રાતાને, રોહિણી ૧૫ દિવસ-રાતને અને भृगशिरा नक्षत्र १६५स-शतने ५२समास 32 . 'तंसि च णं मास सि वीस गुलपोरिसीए छायाए सूरिए अणुपरियट्टई' २॥ भागश२ मासमा २० मा मधि४ पौ३५।३५ छायाथी व्यास सूर्य परिश्रम ४२ छे. 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवस सि तिणि पयाइं अट्ठ य अंगुलाई पारिसी भवई' 240 मराइनास (भा॥२)ना रे અંતિમ દિવસ હોય છે તે દિવસે આઠ આંગળ અધિક ત્રિપદા પૌરૂષી હોય છે.
'हेमंताणं भंते ! दोच्च मास कइ णखत्ता णेति' भन्तन द्वितीयमास ३५२ પિષમાસ છે તેની સમાપ્તિના સમ્બન્ધમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછ્યું છે-હે ભદન્ત ! હેમન્તકાલના દ્વિતીય પિષમાસના પરિસમાપક કેટલા નક્ષત્ર હોય છે? અર્થાત
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા