Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०८
जम्बूद्वीपप्रज्ञप्तिसूत्रे भवंति' चराणि स्थिराणि वा कदा-कस्मिन्काले भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सुकपक्खस्स पडिवाए रायो' शुक्लपक्षस्य या प्रतिपत्तिथि: तस्यां रात्रौ तदात्मके काले 'ववेकरणे भवइ' बवं बवनामकं करणं भवति, 'बितीयाए दिवा बालवे करणे भवई' द्वितीयायाम् द्वितीयातिथौ दिवा-दिवसे बालवम्-बालवनामकं करणं भवति 'रायो कोलवे करणे भवइ' द्वितीयास्तिथेः रात्रौ कौलवं-कौलवनामकं करणं भवति, 'तइयाए दिवा थीविलोयणं करणं भवइ' तृतीयाया स्तिथेः दिवा-दिवसे स्त्रीविलोचनं करणं भवति 'रायो गराइ करणं भवई' तृतीयायाः रात्रौ गरादिकरणं भवति, "चउस्थीए दिवावणिज रायो विट्ठी करणं भवइ' चतुर्थ्या श्चतुर्थीतिथे दिवा-दिवसे वणिज-वणिजनामकं करणं भवति, रात्रौ विष्टि:-विष्टिनामकं करणंभवति, 'पंचमीए दिवा बवं रायो बालवं' पञ्चम्या:-पञ्चमोतिथे: दिवा-दिवसे बचं बबनामकं करणं भवति पञ्चम्याः रात्रौ तु बालवं बालवनामकं करणं भवति 'छट्ठीए दिवा कोलवं रायो थीविलोयणं' षष्ठ्याः -पष्ठितिथे. चरा थिरा वा कया भवंति' हे भदन्त ! ये करण किस काल में चर और किस कालमें स्थिर होते हैं ? इस प्रश्न का उत्तर देते हुए प्रभु कहते हैं-'गोयमा ! सुकपक्खस्स पडिवाए राइम्मि' हे गोतम। शुक्लपक्षकी प्रतिपदा की रात्रि मेंउस रूप काल में-'बवेकरणे भवई' बव नामका करण होता है 'बितीयाए दिवा बालवे करणे भवई' द्वितीया तिथि में दिवस में बालव करण होता है 'रायो कोलवे करणे भवइ' द्वितीयातिथि की रात्रि में कौलव नामका करण होता है 'तईयाए दिवा थीविलोयणं करणं भवई' तृतीया तिथि के दिवस में स्त्रीविलोचन करण होता है, 'रायो गराइकरणे भवइ' तृतीया तिथि की रात्रि में गरादि करण होता है 'चउत्थीए दिवा वणिज रायो विट्ठी करणे भवइ' चतुर्थी तिथि के दिवस में वणिज नामका करण होता है और रात्रि में विष्टि नामका करण होता है पंचमीए दिवा ववं रायो बालवं' पंचमीतिथि के दिवसे में बव नामका करण होता है और बालव नामका करण रात्रि में होता है 'छट्ठीए दिवा कोलवं रायो थी આ ત્રણ કયા કાળમાં ચર અને ક્યા કાળમાં સ્થિર થાય છે? આ પ્રશ્નનો ઉત્તર આપતાં प्रभु । छ-'गोयमा ! सुक्कपक्खस्स पडिवाए राइम्मि' 3 गौतम ! शुसपक्षना ५४वानी शत्रिय-ते २५भां -'बवे करणे भवई' ५५ नामनु ४२५ थाय छे बितीयाए दिवा बालवं करणे भवई' द्वितीयातिथिमा समां माम१४२५ थाय छे. 'रायो कोलवे करणे भवई' द्वितीयातिथिनी रात्रिमा सव नामनु ४२६१ थाय छे. 'तइयाए दिवा थीविलोयणं करणं भवई' तृतीयातिथिना हिवसमा स्त्री विलायन४२६५ थाय छ 'रायो गराइकरणं भवई' तृतीयातिथिनी रात्रिमा ॥२॥६४२५ थाय छे. 'चउत्थीए दिवा वणिज रायो विट्ठीकरणं भवई' यतु तिथिना દિવસમાં વણિજ નામનું કરણ થાય છે અને રાત્રિમાં વિષ્ટિ નામનું કરણ થાય છે. 'पंचमीए दिवस बवं रायो बालवं' ५यभीताथना सभा मनामनु ४२५ थाय छ भने
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર