Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०८
जम्बूद्वीपप्रज्ञप्तिसूत्रे उत्तरासाढा य' हे भदन्त ! पौषीममावास्यां कति नक्षत्राणि युञ्जन्ति ? भगवानाह-हे गौतम ! पौषीममावास्यां द्वे नक्षत्रे युक्तः तद्यथा-पूर्वाषाढा उत्तराषाढ़ा च, एतदपि व्यवहारतः कथितम्, निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि परिसमापयन्ति मूलं पूर्वाषाढा उत्तराषाढा च, आसां युगमध्येऽधिकमाससंभवेन षण्णामपि युगभाविनीनां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'माहिणं तिण्णि अभिई सवणोधणिट्टा' माघीं खलु त्रीणि अभिजित् श्रवणो धनिष्ठा च, माघों खलु भदन्त ! अमावास्यां कतिनक्षत्राणि युञ्जन्ति ! भगवानाह-हे गौतम ! त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अभिजित् श्रवणो धनिष्ठा, अन्यत्सर्वं पूर्ववदेव ज्ञातव्यम् । 'फग्गुणिं तिण्णि सयभिसया पुव्वभवया उत्तरभद्दवया' फल्गुनी को हे भदन्त ! कितने नक्षत्र परिसमाप्त करते हैं ? तो इसके उत्तर में प्रभुने ऐसा कहा है-हे गौतम ! पौषी अमावास्या को पूर्वाषाढानक्षत्र और उत्तराषाढा नक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं यह कथन भी व्यवहार के अनुसार किया गया जानना चाहिये क्यों कि निश्चय के अनुसार तो मूल नक्षत्र, पूर्वाषाढा नक्षत्र और उत्तराषाढा नक्षत्र इन तीन नक्षत्रों में से कोई एक नक्षत्र ही यथायोगरूप से इन युगभाविनी ६ अमावास्याओं को परिसमाप्त करने वाले माने गये हैं यहां ६ अमावास्था इसलिये माननी-चाहिये कि यहां एक अधिकमास होने की संभावना रहती है। 'माहिणं तिपिण-अभिई, सवणो, धणिहा' हे भदन्त ! माघी अमावास्या को कितने नक्षत्र परिसमाप्त करते हैं? तो इसके उत्तर में प्रभु ने ऐसा कहा है कि हे गौतम ! माघी अमावास्या को अभिजित नक्षत्र श्रवण नक्षत्र और धनिष्ठा नक्षत्र ये तीन नक्षत्र परिसमाप्त करते हैं, बाकी का और सब कथन पूर्वके जैसा ही समझना चाहिये 'फग्गुणि तिण्णिसयभिसया, पुवभद्दवया, उत्तरभद्दवया' फाल्गुनी अमावास्या को शतभिषक (दोसिणं दो पुव्वासाढा उतरासाढा य) पोषी अमावस्यान महन्त ! टवा नक्षत्र परिसमाप्त કરે છે? આના જવાબમાં પ્રભુએ આ પ્રમાણે કહ્યું છે–હે ગૌતમ! પૌષી અમાવસ્યાને પૂર્વાષાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્ર એ બે નક્ષત્ર પરિસમાપ્ત કરે આ કથન પણ વ્યવહાર નય અનુસાર કહેલું જાણવું કારણ કે નિશ્ચયનય મુજબ તે મૂલ નક્ષત્ર પૂર્વાષાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્ર આ ત્રણ નક્ષત્રમાંથી કેઈ એક નક્ષત્ર યથા યેગ્ય રૂપથી આ યુગભાવિની ૬ અમાવસ્યાઓને પરિસમાપ્ત કરનારા માનવામાં આવ્યા છે. અહીં અમાવાસ્યાઓ એ કારણે માનવાનું કહ્યું છે કે અહીં એક અધિકમાસ હોવાની શક્યતા રહે છે (माहिणं तिण्णि-अभिई सवणो धणिट्ठा) महन्त ! भापी अमावस्याने सi नक्षत्र પરિસમાપ્ત કરે છે? આના ઉત્તરમાં પ્રભુ એ એવું કહ્યું છે કે હે ગૌતમ માઘી અમાવસ્થાને અભિજિત્ નક્ષત્ર શ્રવણનક્ષત્ર અને ધનિષ્ઠા નક્ષત્ર એ ત્રણ નક્ષત્ર પરિસમાપ્ત કરે छ मीनु भी मधु ४थन पूनी मा सभा (फग्गुणी तिण्णि-सयभिसया,
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર