Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम्
४१५
दृश सम्बन्ध विशेषरूपसन्निपातस्य प्रदर्शनाय सूत्रमाह- 'जयाणं भंते' इत्यादि, 'जयाणं भंते ! साविडी पुणिमा भवर तयाणं माही अमावासा भवइ' यदा यस्मिन्काले खलु मदन्त ! श्राविष्टी धनिष्ठापरपर्याया श्रविष्ठा नक्षत्रयुक्ता पूर्णिमा भवति, तदा तस्याः पश्चाद् भाविनी अमावास्या माघी मघा नक्षत्रयुक्ता भवति किम् 'जयाणं भंते ! माही पुण्णिमा भवइ तयाणं साfast अमावासा भवई' यदा खलु भदन्त ! माघी मघानक्षत्रयुक्ता पूर्णिमा भवति तदा खलु पाश्चात्या अमावास्या श्राविष्ठी श्रविष्ठा नक्षत्रयुक्ता भवति किमितिकाक्वा प्रश्नः, भगवानाह - 'हंत' इत्यादि, 'हंता गोयमा ! जयाणं साविट्ठी तंचेव वत्तवं हन्त गौतम ! भवति यदा खलु श्राविष्ठ पूर्णिमा भवति तदा तस्या अर्वाक्तनी अमावास्या माघी मधानक्षत्रयुक्ता सन्निपात द्वार कथन
'जया णं भंते! साविट्ठी पुण्णिमा भवइ तयाणं माही अमावासा भवइ' पूर्ण मासी नक्षत्र से अमावास्या में और अमावास्यानक्षत्र से पूर्णिमा में नक्षत्र का जो नियम से सम्बन्ध होता है उसका नाम सन्निपात है इस सन्निपात द्वार का कथन सूत्रकार यहां पर कर रहे हैं इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है - है भदन्त ! जब श्राविष्ठी पूर्णिमा होती है- अर्थात् श्रवण नक्षत्र से युक्त पूर्णिमा कि जिसका दूसरा नाम धनिष्ठा है होती है तो उस समय उसके पीछे होने वाली अमावास्या माघी - मघा नक्षत्र से युक्त होती है क्या ? 'जयाणं भंते । माही पूणिमा भवइ तयाणं साविट्ठी अमावासा भवइ' हे भदन्त ! जिस समय मानक्षत्र से युक्त पूर्णिमा होती है उस समय पश्चात्कालभाविनी अमावास्या श्रविष्ठा नक्षत्र से युक्त होती है क्या ? इसके उत्तर में प्रभु कहते हैं 'हंता, गोमा ! जाणं साविट्ठी तं चैव वत्तच्वं' हां, गौतम ! जब श्राविष्ठी पूर्णिमाश्रवणनक्षत्र से युक्त होती है तो उससे पीछे की अमावास्या मघानक्षत्र से युक्त
સન્નિપાતદ્વાર કથન
'जयाणं भंते ! साविट्ठी पूणिमा भवइ तयाणं माही अमावासा भवइ' पूर्णाभासी નક્ષત્રથી અમાવાસ્યામાં અને અમાવાસ્યા નક્ષત્રથી પૂર્ણિમામાં નક્ષત્રને જે નિયમથી સમન્વય થાય છે તેનું નામ સન્નિપાત' છે. આ સન્નિપાત દ્વારનું કથન સૂત્રકાર અહી* કરી રહ્યા છે. આમાં ગૌતમસ્વામીએ પ્રભુશ્રીને એવુ' પૂછ્યું' છે—હે ભદન્ત ! જ્યારે શ્રાવિષ્ઠી પૂર્ણિમા થાય છે—મર્થાત્ શ્રવણ નક્ષત્રથી યુક્ત પૂર્ણિમા કે જેતું ખીજું નામ ધનિષ્ઠા છે-થાય છે તે તે સમયે એની પાછળ થનારી અમાવાસ્યા માઘી-મઘા નક્ષત્રથી યુક્ત होय छे शु ? 'जयाणं भंते! माही पूण्णिमा भवइ तयाणं साविट्ठी अमावासा भवइ' डे ભદ્દન્ત ! જે સમયે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હાય છે ત્યારે પશ્ચાત્ કાલભાવિની અમાવાસ્યા શ્રાવિષ્ઠા નક્ષત્રથી યુક્ત હાય છે શું? આના જવાઞમાં પ્રભુશ્રી કહે છે 'हंता, गोयमा ! जयाणं साविट्ठी तं चैव वत्तच्छं' हा, गौतम क्यारे श्राविष्ठी पूर्णिमा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર