Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४१३
उपसंहारमाह-'पोहवइण्णं' इत्यादि, 'पोट्टवइण्णं अमावासं जाव वत्तव्वं सिया' पौष्ठपदी खलु अमावास्यां कुलं युक्ति, उपकुलं युनक्ति कुलेन वा युक्ता उपकुलेन वा युक्ता प्रौष्ठपदी अमावास्या युक्तेति वक्तव्यं स्यात्-स्वशिष्येभ्यः प्रतिपादयेदिति । 'मग्गसिरिणं तं चेव कुलं मूले णक्खत्ते जोएइ उपकुलं, जेठा कुलोवकुलं अणुराहा जाव जुत्तत्ति वत्तव्वं सिया' हे भदन्त ! मार्गशीर्षी खलु अमावास्यां कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, तत्र कुलं युञ्जत् मूलनक्षत्रं युनक्ति, उपकुलं वा युञ्जत् ज्येष्ठा नक्षत्रं युनक्ति, कुलोपकुलं वा युञ्जदनुराधा नक्षत्रं युनक्ति, प्रौष्ठपदा अमावास्या कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुल संज्ञक नक्षत्र उसे अपने द्वारा युक्त नहीं करते हैं । 'पोहवइण्णं अमावासं जाव वत्तव्वं सिया' इस तरह प्रौष्ठपदी अमावास्या को कुलसंज्ञक नक्षत्र और उपकुलसंज्ञक अपने से युक्त करते हैं, इसलिये वह कुलसंज्ञक नक्षत्र
और उपकुल संज्ञक नक्षत्र से युक्त हुई कही गई है इस प्रकार से अपने शिष्य के लिये समझाना चाहिये 'मग्गसिरिग तं चेव कुलं मूले णक्खत्ते जोएइ, उव. कुलं जेट्ठा, कुलोवकुलं अणुराहा जाव वत्तव्वं सिया' हे भदन्त ! मार्गशीर्षी अमावास्या को कुलसंज्ञक नक्षत्र अपने से युक्त करते हैं ? या उपकुलसंज्ञक नक्षत्र युक्त करते हैं ? अथवा कुलोपकुल नक्षत्र अपने से युक्त करते हैं ? उत्तर में प्रभु ने कहा है-हे गौतम ! मार्गशीर्षी अमावास्या को कुलसंज्ञक नक्षत्र भी युक्त करते हैं, उपकुल संज्ञक नक्षत्र भी युक्त करते हैं, एवं कुलोपकुल संज्ञक नक्षत्र भी युक्त करते हैं जब कुलसंज्ञक नक्षत्र युक्त करते हैं-तब उनमें एक मूलनक्षत्र उसे युक्त करता है और जब उपकुल संज्ञक नक्षत्र उसे युक्त करता है-तब उसमें ज्येष्ठा नक्षत्र उसे युक्त करता है तथा जब कुलोपकुल संज्ञक नक्षत्र युक्त करता है तब उसमें अनुराधा नक्षत्र युक्त છે–ત્યારે તેમનામાંથી પૂર્વાફાલ્યુની નક્ષત્ર તેને પિતાની સાથે યુદ્ધ કરે છે. કુલપકુલસંજ્ઞક नक्षत्र तन पाताना द्वारा युत ४२ता नथी पावइण्णं अमावासं जाव वत्तव्यं सिया' मा રીતે પ્રૌષ્ઠપદી અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર અને ઉપકુલસંજ્ઞક નક્ષત્રથી યુક્ત થયેલી
वामां मावी छे थे भुण पोताना शिष्याने सभाध्ये. 'मग्गसिरिणं तं चेव कुलं मूले णक्खत्ते जोएइ उवकुलं जेद्वा कुलोवकुलं अणुराहा जाव वत्तव्वं सिया' है ભદન્ત ! માર્ગશીર્ષ અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર પિતાનાથી યુક્ત કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ? અથવા કુપકુલસંજ્ઞક નક્ષત્ર ? ઉત્તરમાં પ્રભુ કહે છેહે ગૌતમ! માર્ગશીવી અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, ઉપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત કરે છે તેમજ કુલપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત કરે છે. જ્યારે કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ત્યારે તેમનામાંથી એક ભૂલ નક્ષત્ર તેને યોગ કરે છે અને જ્યારે ઉપકુલસંજ્ઞક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેમાં જયેષ્ઠા નક્ષત્ર તેને યુક્ત કરે છે તથા જ્યારે કુલેપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ત્યારે તેમાં અનુરાધા નક્ષત્ર જોડાય છે. આવી રીતે માર્ગ.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર