Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे भवति, यदा खलु माघी मघानक्षत्रयुक्ता पूर्णिमा तदा खलु पाश्चात्या अमावास्या श्राविष्ठी श्रविष्ठा युक्ता भवति, इत्यादि सर्वप्रश्नवदेव उत्तरम्, वक्तव्यं प्रश्नस्यैव स्वीकारात्, अयं भावःअत्र खलु व्यवहारनयपतेन यस्मिन् नक्षत्रे पूर्णिमा भवति तदा अक्तिनी अमावास्या माघी मघानक्षत्रयुक्ता भवति, श्रविष्ठा नक्षत्रादारभ्य मघानक्षत्रस्य पूर्व चतुर्दशत्वात्, एतत्सर्वं श्रावणमासमधिकृत्य ज्ञातव्यम् । यदा खलु भदन्त ! माघी मघानक्षत्रयुक्ता पूर्णिमा भवति तदा श्राविष्ठी श्रविष्ठा नक्षत्रयुका पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्व श्रविष्ठा नक्षत्रस्य पञ्चदशत्वात् इदंतु माघमधिकृत्य ज्ञातव्यम् इति । 'जयाणं भंते ! पोट्ठवई पुणिमा भवइ तयाणं फग्गुणी अमावासा भवइ जयाणं फग्गुणी पुणिमा भवइ तयाणं पोट्ठवई अमावासा भवई' यदा खलु भदन्त ! प्रौष्ठपदी उत्तरभाद्रपदायुक्ता पौर्णमासी भवति तदा खलु पाश्चात्या अमावास्या फाल्गुनी उत्तरफल्गुनी नक्षत्र युक्ता भवति किम् उत्तरभाद्रपदात् आरभ्य पूर्वमुत्तरहोती है जब मघानक्षेत्र से युक्त पूर्णिमा होती है तब पाश्चात्य अमावास्या श्रवण नक्षत्र से युक्त होती है इत्यादि सब प्रश्न की तरह ही यहां उत्तर के रूप में कहलेना चाहिये क्योंकि प्रश्नों की स्वीकृति ही उनकी उत्तर रूप होती है इसका भाव ऐसा है-यहां व्यवहारनय के मतानुसार जिस नक्षत्र में पूर्णिमा होती है तब अर्वाक्तनी अमावास्या मघानक्षत्र से युक्त होती है क्यों कि श्रविष्ठा नक्षत्र से लेकर मघानक्षत्र चौदहवां नक्षत्र है यह सब श्रावणमास को लेकर कहा गया जानना चाहिये और जब मघा नक्षत्र से युक्त पूर्णिमा होती है तब पाश्चात्या आमावास्या श्रवण नक्षत्र से युक्त होती है क्योंकि मघानक्षत्र से लेकर श्रविष्ठा नक्षत्र १५ वां नक्षत्र है यह कथन माघमास को लेकर कहा गया जानना चाहिये 'जयाणं भंते ! पोट्टवई पुणिमा भवइ, तया गं फल्गुणी अमावासा भवइ०' हे भदन्त ! जिस काल में प्रौष्ठपदी-उत्तरभाद्रपदा नक्षत्र से युक्त पौर्णमासी होती है उस समय पाश्चात्या अमावास्या उत्तर શ્રવણ નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે તેની પછી આવતી અમાવાસ્યા મઘા નક્ષત્રથી યુક્ત હોય છે. જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્ય અમાવાસ્યા શ્રવણ નક્ષત્રથી યુક્ત હોય છે વગેરે બધાં પ્રશ્નોની જેમ જ અહીં જવાબ તરીકે કહેવા જોઈએ કારણ કે પ્રશની સ્વીકૃતિ જ તેમના જવાબ રૂપ હોય છે. આને ભાવ આ પ્રમાણે છે–અહીં વ્યવહારનયના મતાનુસાર જે નક્ષત્રમાં પૂર્ણિમા હોય છે ત્યારે અક્તની અમાવાસ્યા મઘાનક્ષત્રથી યુક્ત હોય છે કારણ કે શ્રવિષ્ઠા નક્ષત્રથી લઈને મઘાનક્ષત્ર ચૌદમું નક્ષત્ર છે. આ બધું શ્રાવણ માસને કેન્દ્રમાં રાખીને કહેવામાં આવ્યાનું માનવું જોઈએ અને જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્યા અમાવાસ્યા શ્રવણનક્ષત્રથી યુક્ત હોય છે કારણ કે મઘા નક્ષત્રથી લઈને ઋવિષ્ઠા નક્ષત્ર પંદરમું નક્ષત્ર છે એ વિધાન माय मास स२ ४२वामा साम्युछ म . ध्ये. 'जयाणं भंते ! पोवई पुण्णिमा भवइ तयाणं फग्गुणी अमावासा भवई' हे लहन्त ! २ ॥णे प्रो०४५४ी-6त्तला५४
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર