Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन युक्ता कुलोपकुलेन युक्ता अमावास्या युक्तेति वक्तव्यं स्यात्-शिष्येभ्यस्तथा प्रतिपादयेदिति ।
'एवं माही ए फग्गुणीए आसाढीए' एवम्-पूर्वोक्तप्रकारेण माघ्या माघमासभाविन्या अमावास्यायाः फाल्गुन्याः-फाल्गुनमासभाविन्या अमावास्यायाः तथा आषाढया आषाढमासभाविन्या अमावास्यायाः 'कुलं वा उपकुलं वा कुलोवकुलं वा' कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलोपकुलं वा युनक्ति, इति वक्तव्यम्, 'अवसेसियाणं कुलं वा उवकुलं वा जोएइ' अवशेषिकाणां पौष्या चैत्रमासमाविन्या वैशाखमासभाविन्याः ज्येष्ठमासमाविन्या श्थामावास्यायाः कुलं वा युनक्ति उपकुलं वा युनक्ति न कुलोपकुलं लभते इत्यदिक्रमेण पूर्ववदेव सर्व वक्तव्यमिति ॥
अथ सन्निपातद्वारमाह-'जयाणे भंते !' इत्यादि, तत्र सन्निपातो नाम पौर्णमासी नक्षत्रात् अमावास्यायाम्-तथा अमावास्यानक्षत्रात् पूर्णिमायां नक्षत्रस्य नियमेन सम्बन्धः, एताकरता है इस तरह मार्गशीर्षी अमावस्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र अपने से युक्त करते हैं-इसलिये वह कुल से उपकुल से और कुलोपकुल से युक्त हुई है ऐसा अपने शिष्यों को समझाना चाहिये । 'एवं माहीए फग्गुणीए आसाढीए' इसी पूर्वोक्त कथन के अनुसार माघ मास भाविनी अमावास्या को, फाल्गुन मासभाविनी अमावास्या को और आषाढमास भाविनी अमावास्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र व्याप्त करते हैं ऐसा कहना चाहिये 'अवसेसिया णं कुलं वा उवकुलं वा जोएइ' तथा बाकी की पौषी अमावास्या को, चैत्रमास की अमावास्या को वैशाख मास की अमावास्या को, ज्येष्ठमास की अमावास्या को, कुलसंज्ञक एवं उपकुल संज्ञक नक्षत्र-ये दो नक्षत्र ही व्याप्त करते हैं कुलोपकल संज्ञक नक्षत्र नहीं व्याप्त करते हैं इत्यादि कम से पूर्व की तरह सब कथन यहां पर कहलेना चाहिये
શીર્ષ અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉપકુલસંજ્ઞક નક્ષત્ર અને કુલપકુલસંજ્ઞક નક્ષત્ર પિતાનાથી યુક્ત કરે છે. આથી તેને કુલથી ઉપકુલથી તથા કુલપકુલથી યુક્ત હોવાનું કહેवामां मावी छ 22 प्रमाणे पाताना शिष्यसमुहायने समाव'. 'एवं माहीए फग्गुणीए आसाढीए' 241 or पूर्वात प्रथन मनुसार भाष भासमाविनी ममावास्याने, शुनमास ભાવિની અમાવાસ્યાને અને અષાઢ માસભાવિની અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉપકુલ सज्ञ नक्षत्र भने ५सस ४ नक्षत्र व्याप्त ४३ छ म उनसे. 'अवसेसियाणं कुलं वा उवकुलं वा जोएइ' तथा माहीनी पोषी अमावास्याने थैत्र भासनी अमावास्याने, જયેષ્ઠ માસની અમાવાસ્યાને કુલસંજ્ઞક અને ઉપકુલસંજ્ઞક નક્ષત્ર એ બે નક્ષત્ર જ વ્યાસ કરે છે. કુલપકુલસંજ્ઞક નક્ષત્ર વ્યાપ્ત કરતા નથી ઈત્યાદિ ક્રમથી પૂર્વની જેમ બધું કથન અત્રે કહી લેવાનું છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા