Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
'कइणक्खत्ता जोएंति' कति - कियत्संख्यकानि नक्षत्राणि युञ्जन्ति यथायोगं चन्द्रेण सह संयुज्य भाद्रपदमास भाविनी ममावास्यां परिसमापयन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' दो पुच्वा फग्गुणी उत्तराफग्गुणीय' प्रोष्ठपदीममावास्यां द्वे नक्षत्रे परिसमापयतः तद्यथा - पूर्वाफल्गुनी उत्तराफल्गुनी च चशब्दात मघाऽपि ग्राह्या आसां पश्चानामपि युगभाविनीनाममावास्यानां यथोक्तनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनात् । 'असणं मंते ! दो हत्थे चित्ताय' आश्वयुजीं खलु भदन्त ! अमावास्यां कतिनक्षत्राणि युञ्जन्ति ? भगवानाह - हे गौतम ! द्वे नक्षत्रे युङ्क्तः तद्यथा - हस्तश्चित्रा च इदं च व्यवहारनयमाश्रित्य कथितम्, निश्चयमतेनतु आश्वयुजी ममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा उत्तरफल्गुनी हस्त चित्राचेति । 'कत्तिइष्णं दो साई विसाहाय' कार्तिकीं खलु भदन्त ! भंते ! अमावास कइ णक्खत्ता जोएंति' हे भदन्त ! भाद्रपद मासभाविनी अमावास्या को कितने नक्षत्र यथायोग्यरूप से चन्द्र के साथ संयुक्त होकर परिसमाप्त करते हैं ! इसके उत्तर में प्रभु कहते हैं 'गोयमा ! दो पुव्वा फग्गुणी, उत्तर फग्गुणी य' हे गौतम! भाद्रपद मासभाविनी अमावास्या को पूर्वाफाल्गुनी नक्षत्र और उत्तरफाल्गुनी नक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं । यहाँ 'च' शब्द से मघा नक्षत्र का ग्रहण हुआ है। क्योंकि युगभाविनी इन पांच अमास्याओं की परिसमाप्ति इन तीन नक्षत्रों में से किसी एक नक्षत्र के द्वारा होती कही गई हैं । 'अस्सोइण्णं भंते ! दो हत्थे चित्ताय' हे भदन्त ! अश्वयुजी अमावास्या को कितने नक्षत्र परिसमाप्त करते हैं ? इसके उत्तर में प्रभु कहते हैं - हे गौतम! आश्वयुजी अमावास्या को हस्तनक्षत्र और चित्रा नक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं यह कथन व्यवहारनयकी अपेक्षा से कहा गया जानना चाहिये निश्चय के मतानुसार तो आश्वयुजी अमावास्या को तीन नक्षत्र परिसमाप्त करते हैं उनके नाम उत्तर फाल्गुनी नक्षत्र, हस्तनक्षत्र और चित्रा नक्षत्र हैं । 'कत्तिणं दो साई विसाहाय' हे भदन्त ! कार्तिकी अमावास्या को परिसमाप्त करे छे ? माना श्वासां अलु आहे छे - ( गोयमा ! दो पुव्वा फग्गुणी उत्तरा फग्गुणी य) हे गौतम! लाद्रपदृभास भाविनी अभावस्याने पूर्वा शल्गुनी नक्षत्र भने उत्तर ફાલ્ગુની નક્ષત્ર આ એ નક્ષત્ર પરિસમાપ્ત કરે છે. અહીં' ‘ચ' શબ્દથી મઘા નક્ષત્રનું ગ્રહણ થયેલ છે કારણ કે યુગભાવિની આ પાંચ અમાવસ્યાએની પરિસમાપ્તી આ ત્રણુ નક્ષત્રभांधी अध येऊ नक्षत्र द्वारा - थवानु अहेवायुं छे. (अस्सोइण्णं भंते ! दो हत्थो चित्ता य) હે ભદન્ત ! અશ્વયુજી અમાવાસ્યાને કેટલા નક્ષત્ર પરિસમાપ્ત કરે છે! આના ઉત્તરમાં પ્રભુ કહે છે—હે ગૌતમ ! અશ્વયુજી અમાવાસ્યાને હસ્ત નક્ષત્ર અને ચિત્રા નક્ષત્ર આ નક્ષત્ર પરિસમાપ્ત કરે છે. આ કથન વ્યવહાર નયની અપેક્ષાથી કહેવામાં આવ્યું છે એમ જણાવું જોઇએ. નિશ્ચય નયના મતાનુસાર અશ્વયુજી અમાવાસ્યાને ત્રણુ નક્ષત્ર પરિસમાપ્ત
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર