Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अमावास्या प्रकरणमाह - 'साविट्ठि णं भंते ! अमावास" श्राविष्ठी श्रावणमास भाविनीं खलु भदन्त ! अमावास्याम्, चन्द्रसूर्यद्वयाधिकरण कालविशेषरूपाम् 'कइणक्खत्ता जोएंति' कति - कियत्संख्यकानि नक्षत्राणि युञ्जन्ति यथा योगं चन्द्रेण सह संयुज्य श्रवणमास भावि - नीममावास्यां परिसमापयन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो णक्खत्ता जोएंति' द्वे नक्षत्रेयुङ्क्तः, तत्र के ते द्वे नक्षत्रे ये श्राविष्ठीममावास्यां परिसमापयत स्तत्राह - 'तं जहा ' इत्यादि, 'तं जहा' तद्यथा 'अस्सेसा य महा य' अश्लेषा च मघा च, अत्र खलु व्यवहार निश्चयमतेन यस्मिन् नक्षत्रे पूर्णिमा भवति तस्मादारभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति यस्मिन् च नक्षत्रे अमावास्या भवति तत आरभ्य परतः पश्चदशे चतुर्दशे वा नक्षत्रे पुनः पौर्णमासी भवति, तत्र श्रावणमास भाविनी पौर्णमासी
४०४
अमावास्या प्रकरण
'साविट्ठी णं भंते ! अमावासं कइ णक्खत्ता जोपंति' गौतमस्वामीने प्रभु से ऐसा पूछा है - हे भदन्त ! जो श्राविष्टी अमावास्या है उसे कितने नक्षत्र व्याप्त करते हैं ? अर्थात् - चन्द्र सूर्य द्वय की अधिकरण कालविशेष रूप अमावास्या को जो कि श्रावण मास संबंधिनी हैं कितने नक्षत्र यथायोग्य रूप से चन्द्र के साथ युक्त होकर समाप्त करते हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! दो णक्खत्ता जोएंति' हे गौतम! श्राविष्ठी अमावास्या को दो नक्षत्र परिसमाप्त करते हैं 'तं जहा ' वे दो नक्षत्र ये हैं 'अस्सेसा य महा य' एक अश्लेषा नक्षत्र और दूसरा मघा नक्षत्र यहां व्यवहार और निश्चय नय के मतानुसार जिस नक्षत्र में पूर्णिमा होती है उस नक्षत्र से लेकर अर्वाक्तन पन्द्रहवें या च्चैदहवें नक्षत्र में अमावास्या होती है और जिस नक्षत्र में अमावास्या होती हैं उस नक्षत्र से लेकर आगे के पन्द्रहवें या चौदहवें नक्षत्र में पुनः पोर्णमासी होती है वहां श्रावणमास - અમાવાસ્યા પ્રકરણ
(साविट्ठी भंते! अमावास कइ णक्खत्ता जोएंति) गौतमस्वामी अलुने या प्रमाणे પૂછ્યું' છેડે ભદન્ત। જે શ્રાવિષ્ઠી અમાવાસ્યા છે–તેને કેટલાં નક્ષત્ર વ્યાપ્ત કરે છે? અર્થાત્ ચન્દ્ર સૂર્ય દ્વયની અધિકરણ કાલ વિશેષરૂપ અમાવાસ્યાને કે જે શ્રાવણ માસ સમધિની છે કેટલાં નક્ષત્ર યથા મૈગ્ય રૂપથી ચન્દ્રની સાથે યુક્ત થઇને સમાપ્ત કરે છે? माना भवामां अलु हे छे (गोयमा ! दो णक्खत्ता जोएंति) हे गौतम! श्रविष्ठी सभा पास्याने मे नक्षत्र परिसमाप्त रे छे (तं जहा) मा मे नक्षत्रो या छे. (अस्सेसा य મા ચ) એક અશ્લેષા નક્ષત્રને ખીજું મઘા નક્ષત્ર અહી વ્યવહાર અને નિશ્ચય નયના મતાનુસાર જે નક્ષત્રમાં પુનઃમાય છે, તે નક્ષત્રથી લઇને અર્ધફ્તન પ ંદરમાં અથવા ચૌદમા નક્ષત્રમાં અમાવસ્યા થાય છે અને જે નક્ષત્રમાં અમાવાસ્યા થાય છે તે નક્ષત્રથી લઈને પછીના પદરમા અથવા ચૌદમાં નક્ષત્રમાં પુનઃ પૌ માસી થાય છે. ત્યાં શ્રાવણમાસ ભાવિની પૌણ માસી શ્રવણુ નક્ષત્રમાં તેમજ ધનિષ્ઠા નક્ષત્રમાં થાય છે. એમ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર