Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०२
जम्बूद्वीपप्रज्ञप्तिसूत्रे पूर्णिमाम् 'किं कुलं तंचेव दो जोएइ णो भवइ कुलोवकुलं, कुलं जोएमाणे मग्गसिरणक्खत्ते जोएइ, उवकुलं जोएमाणे रोहिणी० मग्गसिरिणं पुण्णिमं जाव वत्तच्वं सिया' किं कुलं तदेव द्वे युक्तः नो भवति कुलोपकुलम्, कुलं युञ्जत् मृगशिरा नक्षत्रं युनक्ति उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति, मार्गशीर्षी खलु पूर्णिमा यावद्वक्तव्यं स्यात् इति, अयं भावः-हे भदन्त ! मार्ग शीर्षी पूर्णिमा किं कुलं युनक्ति किंचा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्ति इति प्रश्नः, भगवानाह-'हे गौतम ! मार्गशीर्षी पूर्णिमा कुलं युनक्ति उपकुलं वा युनक्ति नो भवति कुलोपकुलम्, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति । ___ सम्प्रति-उपसंहारमाह-मार्गशीर्षी पूर्णिमां खलु कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता मार्गशीर्षी पूर्णिमा युक्तेति वक्तव्यं स्यात, एवं रूपेण स्वशिष्येभ्यः प्रतिपादनं कुर्यात् इति ।। अथ लाघवार्थमतिदेशमाह-एवं' इत्यादि, ‘एवं सेसियाओवि जाव आसाढिं' एवं शेषिका अपि यावदापाडीम् एवम् मार्गशीर्षी पूर्णिमान्तकथितप्रकारेण शेषिका उक्ताभ्योऽवशिष्टा पौषीपूर्णिमात आरभ्य आषाढपूर्णिमान्तपूर्णिमा कुलसंज्ञक नक्षत्र युक्त करते हैं ? या उपकुल संज्ञक नक्षत्र युक्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र युक्त करते हैं ? उत्तर में प्रभु कहते हैं-हे गौतम ! मार्गशीर्षी पूर्णिमा को कुलसंज्ञक नक्षत्र युक्त करते हैं, उपकुल संज्ञक नक्षत्र यक्त करते हैं, कुलोपकुलसंज्ञक नक्षत्र युक्त नहीं करते हैं जब कुलसंज्ञक नक्षत्र उसे युक्त करते है तब उनमें से मृगशिरा नक्षत्र उसे युक्त करता है और जब उपकुल संज्ञक नक्षत्र उसे युक्त करते हैं तब उनमें से उसे रोहिणीनक्षत्र युक्त करता है इस तरह इस मार्गशीर्षी पूर्णिमा को कुल संज्ञक नक्षत्र और उपकुल संज्ञक नक्षत्र युक्त करते हैं इस कारण यह कुल से और उपकुल से युक्त होती है ऐसा अपने शिष्यों को समझाना चाहिये 'एवं सेसियाओ वि जाव आसादि' इसी प्रकार मार्गशीर्षी पूर्णिमान्त तक कथित प्रकार के अनुसार-उक्त से अवशिष्ट पौषी पूर्णिमा से लेकर आषाढी पूर्णिमा तक की पूर्णिमाओं के सम्बन्ध में માગશીષી પૂર્ણિમાને શું કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે? અથવા શું કુલો કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ? ઉત્તરમાં પ્રભુ કહે છે–હે ગૌતમ! માર્ગશીર્ષ પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, પણ કુપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરતાં નથી. જ્યારે કુલસ' જ્ઞક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેમનામાંથી મૃગશિરા નક્ષત્ર તેને યુક્ત કરે છે અને જ્યારે ઉપકુલસંજ્ઞક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેને રેહિણી નક્ષત્ર યુક્ત કરે છે. આ રીતે આ માગશીર્ષો પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર અને ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે એટલે તે કુલથી તેમજ ઉપકુલથી યુક્ત હોય છે से शिध्यान सभा . (एवं सेसियाओ वि जाव आसाढिं) मेवी ४ ते માર્ગશીષી પૂર્ણિમાન્ત સુધી કહેલા પ્રકાર અનુસાર–ઉક્તથી અવશિષ્ટ પૌષી પૂર્ણિમાથી
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર