Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४०७ अमावास्यां कतिनक्षत्राणि युञ्जन्ति ? भगवानाह-हे गौतम ! द्वे नक्षत्रे युक्ता तद्यथा स्वाती विशाखा च, एतच्च व्यवहारनयमतेन कथितम्, निश्चयतस्तु स्वाती विशाखाचित्रा च, आसां पञ्चानामपि युगभाविनीनां यथोक्तनक्षत्रत्रयाणां मध्ये अन्यतमेन परिसमापनादिति । 'मग्गसिरिणं तिण्णि' मार्गशीर्षीममावास्यां त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-'अणुराहा जेट्टा मूलोय' अनुराधा ज्येष्ठामूलश्च, एतच्च व्यवहारनयतः कथितम् निश्चयतः पुनरिमानि नक्षत्रणि परिसमापयन्ति, विशाखा अनुराधाज्येष्ठा च, आसां पश्चानामपि युगभाविनीनाममावास्यानां नक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनात् इति । 'पोसिणं दो पुव्वासाढा कितने नक्षत्र समाप्त करते हैं ? तो इसके उत्तर में प्रभु ने ऐसा कहा है-हे गौतम ! कतिकी अमावास्या को स्वाति नक्षत्र और विशाखानक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं यह कथन भी व्यवहारनय के अनुसार कहा गया जानना चाहिये वैसे तो निश्चयनय के अनुसारस्वाती नक्षत्र, विशाखानक्षत्र और चित्रा नक्षत्र पंच युगभाविनी इन अमावास्याओं को परिसमाप्त करते हुए कहे गये हैं-अर्थात् इन तीन नक्षत्रों में से कोई एक नक्षत्र यथायोग्य रूप से इन पांचों अमावास्याओं को परिसमाप्त करने वाले होते हैं ऐसा कथन किया गया है 'मग्गसिरिणं तिणि' मार्गशीर्षी अमावास्या को तीन नक्षत्र परिसमाप्त करते हैं उनके नाम 'अणुराहा, जेट्टा, मृलोय' अनुराधा नक्षत्र, ज्येष्ठानक्षत्र
और कुलनक्षत्र हैं। यह कथन भी व्यवहारनय की अपेक्षा से कहा गया हैवैसे तो निश्चयनय के मंतव्यानुसार इन पांच युगभाविनी अमावास्याओं विशाखा, अनुराधा और ज्येष्ठा इन तीन नक्षत्रों में कोई एक नक्षत्र ही परिसमाप्त करता है 'पोसिण्णं दो पुव्वासाढा, उत्तरासाढा य' पौषा अमावास्या रेछ-तमना नाम उत्तगुनी नक्षत्र हस्त नक्षत्र मने यित्रा नक्षत्र छ. (कत्तिइण्णं दो साई विसाहा य) महन्त ! ति : अमावास्याने ei नक्षत्र सभात 3रे छ ? माना જવાબમાં પ્રભુએ આ પ્રમાણે કહ્યું- હે ગૌતમ ! કાર્તિકી અમાવાસ્યાને સ્વાતિ નક્ષત્ર અને વિશાખા નક્ષત્ર પરિસમાપ્ત કરે છે. આ કથન પણ વ્યવહારનય અનુસાર કહેલું માનવું જાઈએ આમ તે નિશ્ચયનય અનુસાર સ્વાતિ નક્ષત્ર, વિશાખા નક્ષત્ર અને ચિત્રા નક્ષત્ર પાંચ યુગભાવિની આ અમાવસ્યાઓને પરિસમાપ્ત કરનારા કહેવામાં આવ્યા છે–અર્થાત આ ત્રણ નક્ષત્રમાંથી કોઈ એક નક્ષત્ર યથાગ રૂપથી આ પાંચે અમાવાસ્યાઓને પરિસમાપ્ત ४२॥२॥ हाय छे से ४थन ४२पामा माव्यु छ. (मग्गसिरिणं तिण्णि) भागशीषी सभापास्याने त्र नक्षत्र सभात ४२ छ तेमना नाम (अणुराहा जेट्ठा मूलो य) मनुराधा नक्षत्र, જેષ્ઠાનક્ષત્ર અને મૂલનક્ષત્ર છે. આ કથન પણ વ્યવહાર નયની અપેક્ષાએ કહેવામાં આવ્યું છે–આમ તે નિશ્ચયનયના મન્તવ્યાનુસાર આ પાંચ યુગભાવિની અમાવાસ્યાઓ વિશાખા, અનુરાધા અને જેઠા આ ત્રણ નક્ષત્રમાંથી કઈ એક નક્ષત્ર દ્વારા જ પરિસમાપ્ત થાય છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર