Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३९७ प्रसिद्धस्य श्रावणी पूर्णिमायां योगसंभवात्, 'उपकुलं जोएमाणे सवणे णक्खत्ते जोएइ' उपकुलमुपकुलसंज्ञक नक्षत्रं युञ्जत् श्रवण नक्षत्रं युनक्ति, श्रवणनक्षत्रस्योपकुलतया प्रसिद्धतया श्रावणीपूर्णिमायां योगसंभवात् । 'कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएइ' कुलोपकुलं युचत् जभिजिनक्षत्रं युनक्ति, अभिजिन्नक्षत्रस्य कुलोपकुलतया प्रसिद्धस्य श्रावणी पूर्णिमाया सह योगसंभवात् अभिजिन्नक्षत्रंहि तृतीयायां श्राविष्ठयां पूर्णिमास्यां द्वादशमुहूर्तेषु किश्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति ततः श्रवणसहचरात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयतीति विवक्षितत्वाद् युनक्तीति कथितमिति ।
सम्प्रति उपसंहारमाह-साविट्ठीणमित्यादि, 'साविट्ठीणं पुणिमासिं णं कुलं वा जोएइ पूर्णिमा के साथ कुलसंज्ञक नक्षत्रो का योग रहता है तब उनमें से धनिष्ठा नक्षत्र का योग रहता है धनिष्ठा नक्षत्र कुलसंज्ञक नक्षत्र माना गया है और श्राविष्ठी पूर्णिमा में इसका योग होता है, 'उपकुलं जोएमाणे सवणे णक्खत्ते जोएइ' और जब उपकुल संज्ञक नक्षत्रों का योग होता है तब श्रवण नक्षत्र का योग होता है क्यों कि उपकुलरूप से श्रवण नक्षत्र कहा गया है श्रावणी पूर्णिमा में इसका योग होता है 'कुलोवकुलं जोएमाणे अभिई णक्खत्ते जोएई' कुलोपकुलसंज्ञक नक्षत्र का जब योग होता है तब अभिजितू नक्षत्र का योग होता है अभिजित् नक्षत्र कुलोपकुल रूप से पहिले प्रतिपादित हो चुका है और इसका श्रावणी पूर्णिमा के साथ योग होता है अभिजित् नक्षत्र तृतीया श्राविष्ठी पूर्णिमा में कुछ अधिक १२ मुहूर्ततक चन्द्र के साथ सम्बन्धित रहता है इसके बाद श्रवण सहचर होते से वह स्वयं भी उस पूर्णिमासी के पर्यन्तवर्ती होने के कारण उस पूर्णिमासी को परिसमाप्त कर देता है ऐसी विवक्षा होने से युनक्ति ऐसा कहा गया है इस तरह 'साविट्ठीणं पुण्णमासि णं कुलं वा जोएइ जाव भानवामा सायुछे मन श्रीविही पूणिमामा तना या थाय है. 'उवकुलं जोएमाणे सवणे णक्खत्ते जोएइ' मने न्यारे उपस नक्षत्रोमा यो थाय छ त्यारे १५ नक्षत्रता ગ થાય છે કારણ કે ઉપકુલ રૂપથી શ્રવણ નક્ષત્ર કહેવામાં આવ્યું છે. શ્રાવણી
भामा मानो या थाय छे. 'कुलोवकुलं जोएमाणे अभिई णक्खत्ते जोएइ' तपसસંજ્ઞક નક્ષત્રને જ્યારે ગ થાય છે ત્યારે અભિજિત નક્ષત્રને વેગ થાય છે, અભિજિત્ નક્ષત્ર કુલપકુલ રૂપની પહેલા પ્રતિપાદિત થઈ ચૂકેલ છે અને એને શ્રાવણી પૂર્ણિમાની સાથે મેંગ થાય છે. અભિજિતુ નક્ષત્ર તૃતીયા શ્રાવિઠી પૂર્ણિમામાં કંઈક વધુ ૧૨ મુહુર્ત સુધી ચન્દ્રની સાથે સમ્બન્ધિત રહે છે. આના પછી શ્રવણ સહચર હોવાથી તે પોતે પણ તે પૂર્ણિમાસીના પર્યન્તવત્ત હોવાના કારણે તે પૂર્ણમાસીને પરિસમાપ્ત કરી દે છે. આ सारनी विक्षा पाथी 'युनत' सेम ४ामा भान्यु छ. मारीत 'साविट्ठीणं पुण्णमासिं णं कुलं वा जोएइ जाव कुलोवकुल वा जोएइ' श्राqिsी पूलिभानी साथे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર