Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ___३९१ माह-पोट्ठवई ण भंते !, इत्यादि, 'पोहवई णं भंते पुण्णिम' प्रौष्ठपदी भाद्रपदसंबन्धिनी खलु भदन्त ! पौर्णमाप्ती पूर्णिमातिथिम् 'कइणक्खत्ता जोगं जोएंति' कतिकियत्संख्यकानि नक्षआणि योग सम्बन्धं योजयन्ति-कुर्वन्तीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिन्नि णक्खत्ता जोअंजोएंति' त्रीणि नक्षत्राणि योग योजयन्ति-कुर्वन्ति, कानि तानि त्रीणि नक्षत्राणि योगं कुर्वन्ति तत्राह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सयभिसया पुवमदवया उत्तरभद्दवया' शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा च, एतानि त्रीणिं च नक्षत्राणि योगं कुर्वन्तीति आसां पश्चानामपि युगभाविनीना मेतेषु नक्षत्रेषु मध्यात् एकतमेन परिसमा. पनात् 'अस्सोइण्णं भंते इत्यादि, 'अस्सोइण्णं भंते ! पुण्णिमं' आश्वयुजी खलु भदन्त ! पोर्णमासी 'कइणक्खत्ता जोगं जोएंति' कति-कियत्संख्यकानि नक्षत्राणि योगं संबन्धं योजयन्ति कुर्वन्तीति पूर्वपक्षः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो जोएंति' द्वे नक्षत्रे आश्वयुजी पूर्णिमां योजयतः परिसमापयतः, के ते द्वे नक्षत्रे तत्राह-'तं जहा'
श्राविष्ठी पूर्णिमा का नक्षत्र के साथ योग प्रकट करके अब प्रौष्ठपदी पूर्णिमा का नक्षत्र योग दिखाने के लिये सूत्रकार सूत्र कहते हैं-इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'पोट्ठवईणं भंते ! पुण्णिमं' हे भदन्त ! प्रौप्ठपदी पूर्णिमा तिथि के साथ 'कइ णक्खत्ता जोगं जोएंति' कितने नक्षत्र सम्बन्ध करते हैं ? उत्तर में प्रभुने ऐसा कहा है-'गोयमा ! तिनि णक्खत्ता जोअंजोएंति' हे गौतम ! तीन नक्षत्र योग करते हैं 'तं जहा' उनके नाम ये हैं-'सयभिसया पुव्वभद्दवया उत्तरभद्दवया' शतभिषक, पूर्वभाद्रपदा और उत्तरभाद्रपदा, क्योंकि इन पांचों भी युगभाविनी पूर्णिमाओं की इन तीन नक्षत्रों में से किसी एक नक्षत्र के साथ समाप्ति होती है 'अस्सोइण्णं भंते ! पुष्णिमं' हे भदन्त ! आश्वयुजी पूर्णिमा के साथ 'कइ णक्खत्ता जोगं जोएंति' कितने नक्षत्र योग करते हैं ? उत्तर में प्रभु कहते हैं'दो जोएंति' हे गौतम ! दो नक्षत्र सम्बन्ध करते हैं 'तं जहा' वे दो नक्षत्र ये हैं
શ્રાવણી પૂર્ણિમાને નક્ષત્ર સાથે વેગ પ્રકટ કરીને હવે પ્રૌષ્ઠ પદી પૂર્ણિમાને નક્ષત્રગ બતાવવાના આશયથી સૂત્રકાર સૂત્ર કહે છે–આમાં ગૌતમસ્વામીએ પ્રભુને આ प्रमाणे पूछ्युठे-'पोटुवई गं भंते ! पुण्णिम' हे महन्त ! प्री०४५ही पूणिमा तिथिनी साथ 'वइ णक्खत्ता जोगं 'टा नक्षत्र समन्ध ४२ छ ? उत्तरमा प्रभुये घुछ'गोयमा ! तिन्नि णक्खत्ता जोगं जोएंति' हे गौतम ! 7 नक्षत्र 21 ४२ छ 'तं जहा' तमना नाम २॥ प्रमाणे छ-'सयभिसया पुव्वभहवया उत्तरभवया' शतभिष३ पूर्वभाद्रप! मन ઉત્તરભાદ્રપદા, કારણ કે આ પાંચે યુગભાવિની પૂર્ણિમાઓની પણ આ ત્રણ નક્ષત્રોમાંથી
४ नक्षत्रनी साथे समाति थाय है. 'अस्सोइण्णं भंते ! पुण्णिमं' 3 महन्त ! पावयुल पूणिमानी साथे 'कइ णक्खत्ता जोग जोएंति' या नक्षत्र यो॥ छ ? उत्तरमा xgश्री छ-'दो जोएंति' हे गौतम! नक्षत्र समन्ध ४२ छे 'तं जहा' ते मे नक्षत्र
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર