Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम्
३९३
च, इहापि यद्यपि अश्विनीनक्षत्रं कांचित् कार्तिक पूर्णिमां परिसमापयति तथापि अश्विनी नक्षत्रस्याश्वयुज्यां पौर्णमास्यां प्रतिप्राधान्यमिति न प्रकृते अश्विनीनक्षत्र न विवक्षितमिति न कोsपिदोषः । अतोऽत्रापि द्वे परिसमायत इति कथितम्, आसां बद्दीनां युगभाविनीनां कार्त्तिको पूर्णिमानाम्, भरणी कृत्तिकयोर्मध्ये अन्यतरेणैव परिसमापनादिति || ' मग्गसिरिof दो रोहिणी मग्गसिरे च' मार्गशीर्षी खलु पूर्णिमा द्वे रोहिणी मृगशिरश्च समापयतः आसां पञ्चानामपि युगभाविनीनां मार्गशीर्षी पूर्णिमांना मनयोर्द्वयोर्नक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । 'पोसिं तिष्णि अद्दापुणध्वम् पुस्सी' पौषों खलु पूर्णिमां त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा - आर्द्रा पुनर्वसुः पुष्यश्च आसां युगमध्येऽधिकमासस्यावश्यंभावेन षण्णाaft युगभाविनीना मुक्तनक्षत्राणां मध्येऽन्यतमेन परिसमापनात् ' माघिणं दो अस्सेसा और कृतिका नक्षत्र, यद्यपि यहां पर भी अश्विनी नक्षत्र किसी कार्तिकी पूर्णिमा को समाप्त करता है फिर भी अश्विनी नक्षत्र की प्रधानता अश्वयुजी पूर्णिमा की प्रति ही है इसलिये प्रकृत में इस नक्षत्र की विवक्षा नहीं हुई है । अतः इन दो नक्षत्रों में से कोई एक नक्षत्र युगभाविनी कार्तिकी पूर्णिमाओं की परिसमाप्ति करता है ऐसा जानना चाहिये 'मग्गसिरीष्णं दो रोहिणी मग्गसिरे च' मार्गशीष पूर्णिमा को दो नक्षत्र समाप्त करते हैं इनके नाम रोहिणी और मृगशिरा हैं इसका तात्पर्य केवल इतना ही है कि इन दो नक्षत्रों में से कोई एक नक्षत्र युगभाविनी मार्गशीर्ष पूर्णिमाओं को समाप्त करते हैं । 'पोसि तिणि अद्दा पुणव्वसू पुस्सो' पौषी पूर्णिमा को आर्द्रा, पुनर्वसु और पुष्य ये तीन नक्षत्र समाप्त करते हैं इन छह पूर्णिमाओं को जिनके युगमध्य में अधिक मास अवश्यंभावी होता है उक्त नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है 'माघणं दो अस्सेसा, महा य' माघी पूर्णिमा को दो नक्षत्र परिसमाप्त
પણ અશ્વિની નક્ષત્ર કેાઈ કાર્તિકી પૂર્ણિમાને સમાપ્ત કરે છે તેમ છતાં પણ અશ્વિની નક્ષત્રની પ્રધાનતા અશ્વયુજી પૂર્ણિમા પ્રત્યે જ છે આ કારણે જ પ્રકૃતમાં આ નક્ષત્રની ચર્ચા કરવામાં આવી નથી આથી આ બે નક્ષત્રોમાંથી કોઈ એક નક્ષત્ર યુગભાવિની अर्तिडी पूर्णिमायोनी परिसमाप्ति १रे छे मेवु लागुवु लेहये. 'मग्गसिरिणं दो रोहिणी માલિરે પ' માશીષી પૂર્ણીમાને બે નક્ષત્ર સમાપ્ત કરે છે. એમના નામ હિણી અને મૃગશિરા છે. આનું તાત્પર્ય માત્ર એટલું જ છે કે આ એ નક્ષત્રામાંથી કેઇ એક નક્ષત્ર યુગભાવિની માશીષી પૂર્ણિમાએને સમાપ્ત કરે છે.
'पोसिं तिणि अद्दा पुणव्वसु पुस्सो' पौषी पूर्ण भागने आर्द्रा, पुनर्वसु ने पुष्य એ ત્રણુ નક્ષત્ર સમાપ્ત કરે છે. આ છ પૂર્ણિમાએ કે જેના યુગ મધ્યમાં અધિકમાસ અવશ્ય ભાવી હોય છે, ઉપર કહેલા નક્ષત્રામાંથી કાઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે, 'माघणं दो अस्सेस, महा य' भाधी पूर्णिमाने में नक्षत्र परिसमाप्त कुरै छे ये अश्लेषा
ज० ५०
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર