Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१९ करणानां संख्यादिनिरूपणम्
३०९ दिवा-दिवसे कौलवं कौलवनामकं करणं भवति तथा-पष्ठीतिथेः रात्रौ स्त्रीविलोचनं स्त्रीविलोचननामकं करणं भवतीति 'सत्तमीए दिवा गराइ रायो वणिज' सप्तम्या स्तिथेर्दिवा-दिवसे गरादि गरनामकं करणं भवति तथा-सप्तम्याः रात्रौ वणिज करणं भवति इति । 'अट्टमीए दिवा विट्ठी रायो बवं' अष्टम्या स्तिथे दिवा-दिवसे विष्टिः-विष्टिनामकं करणं भवति तथा-अष्टम्या रात्रौ बवं-बवनामकं करणं भवति इति । 'नवमीए दिवा बालवं राओ कोलवं' नवम्या स्तिथे दिवा-दिवसे बालवं बालवनामकं करणं भवति तथा रात्री कौलवं नाम करणं भवति, 'दसमीए दिवा थीविलोयणं रायो गराइ' दशम्याः दिवा-दिवसे स्त्रीविलोचन करणं भवति तथा दशम्या रात्रौ गरादिनामकं करणं भवति, 'एकारसीए दिवा वणिज रायो विट्ठी' एकादश्या स्तिथेः दिवा-दिवसे वणिज करणं भवति तथा एकादश्या रात्रौ विष्टि:विष्टि नामकं करणं भवति, 'वारसीए दिवा बवं रायो बालवं' द्वादश्यास्तिथे दिवा-दिवसे ब-यवनामकं करणं भवति तथा द्वादश्या रात्री बालवं नाम करणं भवति 'तेरसीए दिवा कौलवं रायो थीविलोयणं' त्रयोदश्या स्तिथे दिवा-दिवसे कौलवं करणं भवति तथाविलोयणं' षष्ठो के दिवस में कौलवनामक करण होता है और रात्रि में स्त्री विलोचन नामका करण होता है 'सत्तमीए दिवा गराइ, रायो वणिज' सत्तमी के दिवस में गरादिकरण और रात्रि में वणिज नामका करण होता है 'अट्ठमीए दिवा विट्ठी रायो ववं' अष्टमीतिथि के दिवस में विष्टि नामका करण और रात्रि में बव नामक करण होता है 'नवमीए दिवा बालवं रायो कोलवं' नवमीतिथि के दिवस बालव नामका करण और रत्रि में कौलव नामका करण होता है 'दसमीए दिवा थीविलोयणं रायो गराइ' दसमी तिथि के दिवस में स्त्रीविलोचन करण और रात्रि में गर नामका करण होता है 'एकारसीए दिवा वणिज रायो विट्ठी' एकादशीके दिवस में वणिज करण और रात्रि में विष्टिकरण होता है 'बारसीए दिवा बवं रायो बालवं' द्वादशीतिथि के दिवस में बव नामका करण और रात्रि में बालव नामका करण होता है । 'तेरसीए दिवा कोलवं रायो थी बिलोयणं' त्रयोदशी मास नामनु ४२९१ त्रिय थाय छे. 'छट्ठीए दिवा कोलवं रायो थीविलोयण' ५०४ीना દિવસે કૌલવ નામનું કરણ થાય છે જ્યારે રાત્રિએ સ્ત્રીવિલોચન નામક કરણ થાય છે. 'सत्तमीए दिवा गराइ, रायो वणिजं' सातमना दिसे ॥६४२७] अने रात्रे प४ि२९॥ थाय छे. 'अट्ठमीए दिवा विट्ठी रायो बवं' 28मतिथि से पिट४२९ भने रात्र ५१ नाम ४२९५ थाय छे. 'नवमीए दिवा बालवं रायो कोलवं' नामना से पास नामनु ४२९ भने रात्रिमे उस नामनु ४२९१ थाय छ 'दसमीए दिवा थीविलोयणं रायो गराइ' દશમના રોજ દિવસમાં સ્ત્રીવિચન નામનું કરણ અને રાત્રિમાં ગર નામનું કરણ થાય છે. 'एक्कारसीए दिवा वणिज रायो विट्ठी' शीय हिसमा पशु नामनु ४२६ मन रात्रिमा (Aष्ट४२९५ थाय छे. 'बारसीए दिवा बवं रायो बालवं' मा२शतिथिमे सिमा १ नामर्नु
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર