Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६०
जम्बूद्वीपप्रज्ञप्तिसूत्रे ततो लब्धं भवति तत्पश्चमभागात्मकमहोरात्रम, शेपं त्रिंशता गुणयित्वा पञ्चभि भज्यन्ते लभ्यन्ते मुहर्ताः, तदुक्तम्-'जं रिक्खं जावइए वच्चइ चदेण भागस तट्ठी । तं पणभागे राई दिवस सूरेण तावइए' यद्रिक्षं यावता व्रजति चन्द्रेण भाग सप्तपष्टिम् । तत्पश्चभागं रात्रि दिवस्य सूर्येण तावदेव' इतिच्छाया, तथाहि-अभिजिनक्षत्रम् एकविशति सप्तषष्टि भागान् चन्द्रेण समं योगं करोति तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण सह वर्तते इति ज्ञातव्यम्, एकविंशति संख्यायाः पञ्चभिः भागे हृते लब्धाश्चत्वारोऽहोरात्राः, तत्र चैः पञ्चमभागोऽवतिष्ठते, स भागो मुह नयनाय त्रिंशत्संख्यया. गुण्यते जाता स्त्रिंशतः तस्या पश्चभिभीगे हृते लब्धाः षड्मुहूर्ता इति । 'एवं इमाहिं गाहाहिं णेयवं' एवभिमाभिर्गाथाभि नेतन्यम्, तत्र एवम् अभिजिन्नक्षत्रन्यायेन शेषनक्षत्राणां सूर्ययोग कालनिरूपणम् इमामि वक्ष्यमाणाभिर्नेतच्यम् ज्ञातव्यम् तद्यथा अभिई छ मुहुत्ते' अभिजिन्नक्षत्रम् षड्मुहूर्त्तान् 'चत्तारिय केवले अहोरते' चतुरश्च केवलान् अहोरात्रान् 'मरेण समं गच्छई' सूर्येण समं सार्द्ध गच्छति 'एत्तो सेसाणं वोच्छामि' इतः शेषाणामभिजिन्नक्षत्रातिरिक्तनक्षत्राणां सूर्ययोग वक्ष्यामि कथयिष्यामि, तत्राभिजिन्नक्षत्रं षड्मुहूर्तान् चतुरश्च केवएक अहोरात तक रहता है इसे गणित की पद्धति के अनुसार यों निकालना चाहिये-२१में ५ का भाग देना चाहिये तब ४ बार वह भाग जाता है ये ४ अहोरात है और नीचे १ बचता है यह पांचवां भाग है मुहूर्त बनाने के लिये इसे ३० से गुणित करने पर ३० ही आते हैं इस तोस में ५ का भाग देने पर भाग ६ बार जाता है सो ये ६ मुहूर्त हैं, इस तरह ४ अहोरात और ६ मुहूर्त तक अभिजित् नक्षत्र का योग सूर्य के साथ रहता है यह गणित प्रक्रिया के द्वारा स्पष्ट हो जाता है। इस सम्बन्ध में 'जं रिक्खं जावइए बच्चइ चंदेण भाग सतट्टी, तं पणभागे राई दिवस्स सूरेण तावइए' यह गाथा है जो नक्षत्र चन्द्र के साथ रात दिवस के जितने ६९ भाग तक युक्त रहता है वह नक्षत्र सूर्य के साथ रात्रि दिन के ५ भाग तक युक्त रहता है। अभिजित् नक्षत्र का जैसा यह रवि योग મુજબ આ પ્રમાણે કાઢી શકાય ૨૧ ને ૫ વડે ભાગીએ તે ૪ વાર ભાગી શકાય છે. આ ચાર અહેરાત્રિ છે અને નીચે ૧ શેષ વધે છે તે પાંચમે ભાગ છે. મુહૂર્ત બનાવવા માટે આને ૩૦ વડે ગુણવાથી ૩૦ જ આવે છે આ ૩૦ ને પ વડે ભાગવાથી ૬ વાર ભાગી શકાય છે. જે છ મુહૂર્ત ગણાય, આ રીતે જ અહરાત્રિ અને ૬ મુહૂર્ત સુધી અભિજિત નક્ષત્રને વેગ સૂર્યની સાથે રહે છે એ ગણિત પ્રક્રિયા દ્વારા સ્પષ્ટ થઈ જાય છે. આ समयमा 'जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी, तं पणभागे राइंदिवस सुरेण तावइए' सेवी गाथा छ. २ नक्षत्र यन्द्रनी साथ रात-हसना रेसा १७ भाग सुधी યુક્ત રહે છે તે નક્ષત્ર સૂર્યની સાથે રવિ-દિવસના ૫ ભાગ સુધી યુક્ત રહે છે. અભિજિત નક્ષત્ર જે આ રવિણ કાળ પ્રગટ કરવામાં આવે છે તે જ પ્રમાણે બાકીના
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર