Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३८५ भागानयनार्थ द्वाषष्टया ६२ गुण्यन्ते, जातमेकं लक्षमेकनबतिसहस्राणि चतुरशीत्यधिकानि १९१०८४, तेषां छेदराशिना ४१५४ भागो हियते लब्धाः षट्चत्वारिंशन्मुहूर्तस्य द्वापष्टि भागाः, एषा पुनर्वसुनक्षत्रशोधनकनिष्पत्तिः ॥ अथ शेषनक्षत्राणां शोधकान्याह
'बावतरं सयं फग्गुणीर्ण बाणउय वे विसाहासु । चत्तारिय बायाला सोज्झा तह उत्तरासाढा ॥५॥ 'द्वासप्ततशतं फल्गुनीनाम, द्विनवति द्वे विशाखासु ।
चत्वारि च द्विचत्वारिंशत् शोध्यानि तथा उत्तराषाढा ॥५॥ इतिच्छाया, __ अस्यार्थ:-द्वासप्ततं द्वासप्तत्यधिकं शतं फल्गुनीनाम्-उत्तराफग्गुनीनां शोध्यम् अर्थात द्विसप्तत्यधिकेन शतेन पुनर्वसु प्रभृतीनि उत्तरफल्गुनी पर्यन्तानि नक्षत्राणि शोध्यन्ते-एवमेव सर्वत्रार्थों ज्ञातव्यः । तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वेशते द्विनवत्यधिके २९२, तदनन्तरमुत्तराषाढा पर्यन्तानि नक्षत्राणि अधिकृत्य शोध्यानि चत्वारिशतानि द्विचत्वारिंशदधिकानि ४४२, रहते हैं, इन्हें द्वाषष्टि भाग लाने के लिये ६२ से गुणित किया जाने पर १ लाख ९१ हजार ८४ आते हैं इनमें छेदारिरूप ४१५४ का भाग देने पर ४६ मुहूर्त के द्वाषष्टिभाग लब्ध हो जाते हैं। यह पुनर्वसुनक्षत्र की शोधनविधि है। अब सूत्रकार शेष नक्षत्रों की शोधनविधि का कथन करते हैं
बावत्तरं सयं फग्गुणीणं बाणउय वे विसाहासु।
चत्तारि य बायाला सोज्झा तह उत्तरासाढा ॥५॥ इस गाथा का अर्थ इस प्रकार है-उत्तराफाल्गुनी तक के नक्षत्र पुनर्वसु नक्षत्र से लेकर १७२ से शोधे जाते हैं, विशाखा तक के नक्षत्र २९२ से शोधे जाते हैं एवं उत्तराषाढातक के नक्षत्र ४४२ से शोधे जाते हैं 'एवं पुणवसुस्स य विसहि भागसहियं तु सोहणगं । एत्तो अभिईआई बीयं वोच्छामि सोहणगं' આવે છે અને બાકીના ૩૦૮૨ વધે છે એના બાસઠ ભાગ લાવવા માટે ૬૨ થી ગુણવામાં આવે તે ૧ લાખ ૯૧ હજાર ૮૪ આવે છે અને છેદરાશિ રૂ૫ ૪૧૫૪ થી ભાગવાથી ૪૬ મુહૂર્તના દર ભાગ સાંપડે છે. આ પુનર્વસુ નક્ષત્રની સંશાધન વિધિ છે. હવે સૂત્રકાર શેષ નક્ષત્રોની શોધન વિધિનું કથન કરે છે–
बावत्तरं सयं फग्गुणीण बाणउय वे विसाहासु ।
चत्तारि य बायाला सोन्झा तह उत्तरासाढा ॥५॥ આ બધાને અર્થ આ પ્રમાણે છે–ઉત્તરાફાગુની સુધીના નક્ષત્ર પુનર્વસુ નક્ષત્રથી લઈને ૧૦૨ થી શોધવામાં આવે છે, વિશાખા સુધીના નક્ષત્ર ર૯ર થી શોધાય છે અને उत्तराषाढा सुधीन नक्षत्र ४४२ थी शोधाय छे (एवं पुणव्वसुस्स य विसट्ठी भागसहियं तु सोहणगं । एत्तो अभिई आई बीयं वोच्छामि सोहणगं' 2A ४ पुनसु नक्षत्रना मास6
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર