Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'नाउमिह अमावासं जइ इच्छसि कंमि होइ रिक्खमि । अवहारं ठावेजा त्तियरूवेहिं संगुणिए, ॥१॥ (ज्ञातुमिहामावास्यां यदीच्छसि कस्मिन् भवतिऋक्षे।
अवधार्या स्थापयित्वा तृतीयरूपैः संगुणयेदितिच्छाया । अयमर्थ:-याममावास्या मिहास्मिन् युगे ज्ञातु मिच्छसि यथा कस्मिन ऋक्षे नक्षत्रे वर्तमाना अमावास्या परिसमाप्ता भवति यावद्पै वित्योऽमावास्या अतिक्रान्ता गता स्तावत्या संख्यया वक्ष्यमाणस्वरूपमवधार्यते प्रथमतया स्थाप्यते इत्यवधार्यों ध्रुवराशिः तममवधार्यराशि स्थापयित्वा संगुणयेत् गुणनं कर्तव्यम् । तत्र किं प्रमाणोऽवधार्यराशि रिति जिज्ञासायामवधार्यराशिप्रमाणं निरूपणार्थमाह
'छावट्ठीयमुहुत्ता विसद्विभागाय पंच पडिपुण्णा । बासहिभाग सत्तद्विगोय एको हवइ भागो' ॥२॥ षट् पष्टि श्च मुहूर्ता द्वाषष्टि भागाश्च पश्चप्रतिपूर्णाः।
द्वापष्टि भागः सप्तपष्टिकश्चैको भवति भाग इतिच्छाया ॥२॥ विचार करना चाहिये वह इस प्रकार से है'नाउमिह अमावासं जइ इच्छसि कमि होइ रिक्खमि ।
अवहारं ठावेज्जा त्तियरूवेहिं संगुणिए' ॥१॥ इस का अर्थ यह है-जिस अमावास्या को इस युग में जानना चाहते हो कि किस नक्षत्र में वर्तमान अमावास्या परिसमाप्त होती है तो इसके लिये जितने रूपों से जितनी अमावास्याएं निकल चुकी हों उतनी संख्या को स्थापित कर. लेना चाहिये यह ध्रुवराशि रूप होती है इस धुव राशि को फिर गुणित करना चाहिये अवधार्य राशि ध्रुवराशि का प्रमाण जानने के लिये
छावट्ठी य मुहुत्ता विसटिभागा य पंच पडिपुण्णा । वासद्रिभाग सत्तट्टिगोय एको हवइ भागो ॥२॥ 'नाउमिह अमावासं जइ इच्छसि कमि होइ रिक्खंमि ।
अवहारं ठावेज्जा त्तिय रूवेहिं संगुणिए" ॥१॥ આને અર્થ આ પ્રમાણે છે-જે અમાવસ્યાને આ યુગમાં જાણવા ઈચ્છતા હોય કે ક્યા નક્ષત્રમાં વર્તમાન અમાવાસ્યા પરિસમાપ્ત થાય છે તે આ માટે જેટલા રૂપથી જેટલી અમાવસ્યાઓ નિકળી ગઈ હોય તેટલી સંખ્યાને સ્થાપિત કરી લેવી જોઈએ. આ યુવશશિ રૂપ હોય છે. આ યુવરાશિને પુનઃ ગુણવી જોઈએ. અવધાર્યરાશિ ધ્રુવરાશિનું પ્રમાણ જાણવા માટે
छावट्ठी य मुहुत्ता विसद्विभागा य पंच पडिपुण्णा । वासहि भाग सत्तद्विगोय एक्को हवइ भागो ॥२॥
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર