Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम्
३७९
तद्यथा-'
- 'अभिई सवणो घणिट्ठा' अभिजित् श्रवणो धनिष्ठा च, यद्यपि प्रकृते श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु कुवापि अभिजिन्नक्षत्रस्य परिसमापकत्वस्यादर्शनेन कथमत्र नक्षत्रत्रयस्य परिसमापकत्वमुक्तम्, तथापि अभिजिनक्षत्रस्य श्रवणनक्षत्रेण संवद्धत्वात् श्रवणस्य परिसमापकत्वे श्रवणसंबद्ध - भिजिनक्षत्रमपि परिसमापयतीति कथितमिति । अपि च सामान्यत इदं श्राविष्ठी समापकनक्षत्रदर्शनं ज्ञातव्यम्, विशेषरूपेण पञ्चस्वपि श्राविष्ठीषु पूर्णिमासु को पूर्णिमा किं नक्षत्रं free मुहूर्त्तेषु भागेषु कियत्सु च प्रतिभागेषु गतेषु गम्येषु च परिसमापयतीत्येवं रूपेण यदि ज्ञातु मिच्छा भवेत् जिनप्रवचनप्रसिद्धं करणं भावनीयम् तथाहि
समाप्त करते हैं 'तं जहा ' वे तीन नक्षत्र ये हैं- 'अभिई, सवणो घणिट्ठा' अभिजित् श्रवण और धनिष्ठा, यद्यपि प्रकृत में श्रवण और धनिष्ठा ये दो नक्षत्र ही श्राविष्ठी पूर्णिमा को परिसमाप्त करते हैं परन्तु युगभाविनी पांचों भी पूर्णिमाओं में से किसी भी पूर्णिमा में अभिजित् नक्षत्र द्वारा परिसमाप्ति नहीं देखी जाती है - अतः यहां कैसे नक्षत्र त्रय में परिसमापकता का कथन किया गया है ? तो इस सम्बन्ध में ऐसा जानना चाहिये कि अभिजित् नक्षत्र श्रवण नक्षत्र के साथ संबद्ध होने से श्रवण में परिसमापकता होने के कारण श्रवण संबद्ध अभिजित् नक्षत्र में भी परिसमापकता मानली जाती है । अपिच - सामान्यतः श्रविष्ठी समापक नक्षत्र दर्शन जानना चाहिये यदि विशेषरूप से यह जानने की इच्छा हो कि पांचों ही श्राविष्ठी पूर्णिमाओं में किस पूर्णिमा को कौनसा नक्षत्र कितने मुहूर्तों के, कितने भागों के कितने प्रतिभागों के व्यतीत होने पर और कितने मुहूर्तों के कितने भागों के एवं कितने प्रतिभागों के गम्य होने पर परिसमाप्त करता है तो इसके लिये जिन प्रवचन प्रसिद्ध करण का सवणो, धनिट्ठा' मलिनित श्रवणु ने धनिष्ठा ले है अतमां श्रवणु भने धनिष्ठा या मे નક્ષત્રા જ શ્રાવિખી પૂર્ણિમાને પરિસમાપ્ત કરે છે. પરંતુ યુગભાવિની પાંચે પૂર્ણિમાએમાંથી કેાઇ પણ પૂર્ણિમાની અભિજિત નક્ષત્ર દ્વારા પરિસમાપ્તિ જોવામાં આવતી નથી આથી અહી કઇ રીતે નક્ષત્રયમાં પરિસમાપકતાનું કથન કરવામાં આવ્યું છે ? આ સબંધમાં એવુ... જાણવુ... જોઇએ કે અભિજિત્ નક્ષત્ર શ્રવણ નક્ષત્રની સાથે સમૃદ્ધ હાવાથી શ્રવણમાં પરિસમાયકતા હોવાને કારણે શ્રવણુ સંબદ્ધ અભિજિત્ નક્ષત્રમાં પણ પરિસમાપકતા भानी लेवामां आवे छे. अपिच - सामान्यतः श्राविष्ठी समाया नक्षत्रदर्शन भारावु लेायो. જો વિશેષ રૂપથી એવુ જાણવાની ઈચ્છા થાય કે પાંચેય શ્રાવિષ્ઠી પૂર્ણિમાએમાં કઇ પૂર્ણિમાને કર્યુ. નક્ષત્ર કેટલાં મુહૂતૅના કેટલા ભાગેાના કેટલા પ્રતિભાગેાના વ્યતીત થવાથી અને કેટલા મુહૂર્તીના કેટલા ભાગેા અને પ્રતિભાગો ચાલ્યા ગયા ખાદ્ય પરિસમાપ્ત કરે છે તેા આ માટે જિન પ્રવચન પ્રસિદ્ધ કરણના વિચાર કરવા જોઇએ તે આ પ્રકારે છે–
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર