Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
यानि नक्षत्राणि मास परिसमापकानि तानिनक्षत्राणि कुलसंज्ञकानि भवन्ति, अयं भावः-अत्र खलु यैर्नक्षत्रैः प्रायो मासानां परिसमाप्तयो भवन्ति तथा माससदृशनामानि च यानि नक्षत्राणि तानि नक्षत्राणि कुलानि इति प्रसिद्धानि, तद्यथा - श्राविष्ठः श्रावणः ) मासः प्रायः धनिष्ठपरपर्याया श्राविष्ठया परिसमाप्तिमुपैति भाद्रपदमास उत्तरभद्रपदा नक्षत्रेण परिसमाप्तिमुपैति, अश्वयुक् अश्विन्या परिसमाप्तिमुपैति । श्राविष्ठादीनि नक्षत्राणि प्रायो मासपरिसमापकानि माससदृशनामानि च प्रायो ग्रहणात् उपकुलादिभिरपि नक्षत्र र्मासस्य परिसमाप्तिर्भवतीति सूचितम् 'उवकुलाउ हे द्विमगा' उपकुलानि तु अधस्तनानि, कुलानां कुलसंज्ञकानां नक्षत्राणा मधस्तनानि नक्षत्राणि श्रवणादनि उपकुलानि भवन्ति कुलानां समीप - मुकुलम् तत्र वर्तन्ते यानि नक्षत्राणि तानि उपचारादुपकुलानि इति व्युत्पत्तेः, 'होंति पुण किये गये हैं 'मासाणं परिणामा होंतिकुला' ये कुल संज्ञक नक्षत्र श्रावणादि मासों के परिसमापक होते हैं - तात्पर्य यह है कि जो नक्षत्र मासों के परिसमापक होते है वे नक्षत्र कुलसंज्ञक कहे गये हैं जिन नक्षत्रों द्वारा प्रायः मासों की परिसमाप्ति होती है तथा जो नक्षत्र मासों के जैसे नामवाले होते हैं वे नक्षत्र कुल संज्ञक है जैसे- श्राविष्ठा-श्रावणमास प्रायः धनिष्ठा जिसका दूसरा नाम हैं ऐसे श्राविष्ठा नक्षत्र से परिसमाप्त होता है भाद्रपदमास उत्तर भाद्रपदा नक्षत्र से परिसमाप्त होता है अश्वयुक् मास अश्विनी नक्षत्र से परिसमाप्त होता है प्रायः मास के परिसमापक ये श्राविष्ठा आदि नक्षत्र मास के सदृश नाम वाले हैं यहां प्रायः शब्द जो कहा गया है-उससे यह समझाया गया है कि उपकुलादि संज्ञक जो नक्षत्र हैं उनके द्वारा भी मास को परिसमाप्ति होती है 'उव कुलाउ हेट्ठिमग्ग' उपकुल संज्ञक ये नक्षत्र हैं जो नक्षत्र कुल संज्ञक नक्षत्रों के पास होते हैं - वे नक्षत्र उपचार से उपकुल संज्ञक हैं और वे श्रवण आदि नक्षत्र 'मासाणं परिणामा होंति कुला' आ उस संज्ञ नक्षत्र श्रावाहि भासोना परिसभाष हाय છે. તાત્પય એ છે કે જે નક્ષત્ર માસેાન! પરિસમાપક હોય છે તે નક્ષત્ર કુલ સંજ્ઞક કહેવાય છે, જે નક્ષત્રા દ્વારા સાધારણ રીતે માસાની પરિસમાપ્તિ થાય છે તથા જે નક્ષત્રા માસના નામ જેવા હાય છે તે નક્ષત્ર કુલસંજ્ઞક છે જેવા કે-શ્રાવિબ્ડ-શ્રાવણમાસ લગભગ ધનિષ્ઠા જેનું બીજું નામ છે એવા શ્રાવિષ્ઠા નક્ષત્રથી પરિસમાપ્ત થાય છે. ભાદ્રપદનામ ઉત્તરાભાદ્રપદા નક્ષત્રથી પરિસમાપ્ત થાય છે અશ્વયુક્માસ અશ્વિની નક્ષત્રથી પરિસમાપ્ત થાય છે. લગભગ માસના પરિસમાપક આ શ્રાવિષ્ઠા આદિ નક્ષેત્ર માસના જેવાં નામવાળા છે. અહી ‘પ્રાયઃ' શબ્દના જે ઉલ્લેખ કરવામાં આવ્યે છે તેનાથી એવું સમજાવવામાં આવ્યું છે કે ઉપમુસાદિ સંજ્ઞક જે નક્ષત્ર છે તેમની દ્વારા પણુ માસની परिसमाप्ति थाय छे - 'उवकुलाउ होट्ठिमग्ग' पशु संज्ञा नक्षत्र - नक्षत्र स સંજ્ઞક નક્ષત્રાની પાસે હાય છે—તે નક્ષત્રા ઉપચારથી ઉપકુલ સ’જ્ઞક અને આ શ્રવણ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર