Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २४ चन्द्ररषियोगद्वारनिरूपणम्
३६१ लान् परिपूर्णान् अहोरात्रान् सूर्येण साद्धं गच्छति इतोऽथ एतदनन्तरं शेषाणां नक्षत्राणां सूर्येण समं योगं कालपरिमाणमधिकृत्य कथयिष्यामि तद्यथा 'सय भिसया भरणीऔ शतभिषक् भरणी 'अद्दा अस्सेससाई जेट्टाय' आर्द्रा अश्लेषा स्वाती ज्येष्ठा च' 'वच्चंति इक्कवीसं मुहुत्ते' व्रजन्ति एकविंशति मुहूर्तान् 'छच्चेवऽहोरत्ते' षट् चाहोरात्रान् अयं भावःएतानि शतभिषग् भरणी आर्द्रा अश्लेषा स्वाती ज्येष्ठा षण्णक्षत्राणि चन्द्रेण समं सार्द्ध त्रयः त्रिंशत् संख्यकान् सप्तपष्टि भागान् व्रजन्ति, तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्येण सह वजन्तीति प्रत्येकं पूर्वोक्तकरण प्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षडहोरात्राः शेषास्त्रयः पञ्चभागास्ते सवर्णतायां जाताः सप्त ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते जाते द्वे शते दशाधिके २१०, तेषां परिपूर्ण महू नयनाय दशभिर्भागो हिय ते लब्धा एकविंशति मुहर्ता इति । इति प्रथमगाथार्थ: ? तथा-'तिपणेव उत्तराई' तिस्त्र उत्तराः, उत्तरभाद्रपदा, उत्तरकाल प्रकट किया है उसी प्रकार से शेष नक्षत्रों का रवि के साथ कालयोग सूत्रकार ने इन गाथाओं द्वारा समझाया है-'सयभिसया भरणीओ अद्दा अस्सेस साईजेट्ठा य व चंति एकवीसं मुहुत्ते' शतभिषा नक्षत्र, भरणीनक्षत्र, आनिक्षत्र अश्लेषानक्षत्र, स्वातिनक्षत्र और ज्येष्ठा नक्षत्र इन ६ नक्षत्रों का रवि के साथ योगकाल २१मुहतका है और 'छच्चेव अहोरत्ते' ६ अहोरात्र का है इसका तात्पर्य ऐसा है-ये ६ नक्षत्र चन्द्र के साथ ६७ भागों में ३३ भागतक युक्त रहते हैं और सूर्य के साथ ये रात दिन के ५ भागोंतक युक्त रहते हैं इसलिये ३३ में ५ का भाग देने पर ६ अहोरात आ जाते हैं शेष बचे हुए ५ पांचभाग सवर्णता में ७ हो जाते हैं इनके मुहर्त बनाने के लिये इनमें ३० से गुणा करने पर २१० होते हैं इनके परिपूर्ण मुहर्त बनाने के लिये इन में १० का भाग देने पर २१ मुहूर्त हो जाते हैं वह प्रथम गाथा का अर्थ है तथा-'तिण्णेव उत्तराई पुणव्यसू रोहिणी विसाहा य एए छ णक्खत्ता वच्चंति मुहुत्ते तिणिचेव वीसं अहोरत्ते' नक्षत्रान। २विनी साथै ४सये। सूत्र४२ मा माया द्वारा समतव्ये छे-'सयभिसया भरणीओ अद्दा अस्सेस साई जेट्टा य वच्चंति एक्कवीसं मुहुत्ते' शतभिषनक्षत्र, १२७॥ . નક્ષત્ર, આદ્રનક્ષત્ર, આશ્લેષાનક્ષત્ર, સ્વાતિ નક્ષત્ર અને પેઠાનક્ષત્ર એ ૬ નક્ષત્રોને રવિની साथ या २१ भुडूत ना छे भने 'छच्चेव अहोरत्ते' ७ मा.विना छ, मानु तात्रय આ પ્રમાણે છે–આ છ નક્ષત્ર ચન્દ્રની સાથે ૬૭ ભાગોમાંથી ૩૩ ભાગો સુધી યુક્ત રડે છે આથી ૩૩ ને ૫ થી ભાગવાથી ૬ અહોરાત આવી જાય છે. શેષ વધેલા ભાગ સવર્ણતામાં ૭ થઈ જાય છે. આના મુહૂર્ત બનાવવા માટે એને ૩૦ થી ગુણવાથી ૨૧૦ આવે છે એમના પરિપૂર્ણ મુહૂર્ત બનાવવા માટે આને ૧૦ વડે ભાગવાથી ૨૧ મુહ As onय छे. मा प्रथम पायाने मछे तथा-'तिण्णेव उत्तराई पुणव्वसूरोहिणी विसाहा चएए छ णक्खत्ता वचंति मुहत्ते तिष्णिव बीसं अहोरत्त' लापही, उत्तरानी.
२०५६
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર