Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २३ चन्द्ररवियोगद्वादनिरूपणम् ३५९ भंते' एतेषां खलु भदन्त ! 'अट्ठावीसाए णक्खत्ताण' अष्टाविंशते रष्टाविंशतिसंख्यकानां नक्षत्राणा मभिजिदादीनां मध्ये 'अभिई णक्खते' अभिजिन्नामकं नक्षत्रम, 'कइअहोरते सूरेण सद्धिं जोगं जोएइ' कति अहोरात्रपर्यन्त सूर्येण सार्द्ध सह योग सम्बन्धं योजयति-करोतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चतारि अहोरते छच्चमुहुने सूरेण सद्धिं जोगं जोएइ' चतुरोऽहोरात्रान् षट् च मुहूर्तान सूर्येण सह योग सम्बन्धं योजयति-करोति अभिजिन्नक्षत्रम् । ननु :कयं चतुरोऽहोरात्रान् षट् च मुहूर्तान् अभिजिनक्षत्रं सूर्येण सह योगं करोति इति चेत्तत्रोच्यते यन्नक्षत्रम् अहोरात्रस्य यावतः सप्तपष्टिभागान् चन्द्रेण सह समवतिष्ठते तन्नक्षत्रं तावत् एकविंशत्यादीन इत्यर्थः पञ्चमभागान् रात्रि दिवस्य पश्चमांशरूपान् तैः पञ्चभिरेव एकं रात्रि दिवं भवति, सूर्येण सहगच्छति, अयंभावः-यस्य नक्षत्रस्य यावत्प्रमाणकाः सप्तषष्टि भागाश्चन्द्र सम्बन्ध योग्यास्ते भागाः पञ्चभि भज्यन्ते इन २८ नक्षत्रों में जो अभिजित् नामका प्रथम नक्षत्र है वह सूर्य के साथ कितने अहोरात तक संबंध किया रहता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! च तारि अहोरत्ते छच्च मुहुत्ते सरेण सद्धि जोगं जोएइ' हे गौतम ! अभिजित् नामका जो प्रथम नक्षत्र है उसका योग सूर्य के साथ चार अहोरात तक और ६ मुहूर्ततक रहता है।
शंका-अभिजित् नक्षत्र चार अहोरात तक और ६ मुहूर्ततक सूर्य के साथ योग किये रहता है सो यह कैसे समझा जा सकता है? इसके उत्तर में यों समझना चाहिये-जो नक्षत्र अहोरात्र के जितने ६७ भागों तक चन्द्र के साथ ठहरता है वह नक्षत्र एकविंशति आदि भागों के ५ भागों तक सूर्य के साथ एक अहोरात तक ठहरता है इस कथन का तात्पर्य ऐसा हैजैसा अभिजित् नक्षत्र अहोरात के ६७ भागों में २१ भाग तक चन्द्र के साथ सम्बन्धित रहता है तो इन भागों के ५ भाग प्रमाण काल तक वह सूर्य के साथ જે અભિજિતુ નામનું પ્રથમ નક્ષત્ર છે તેને સૂર્યની સાથે કેટલા અહેરાત સુધી સંબંધ भन्यो २३ छ ? मान समां प्रभु ४९ छ-'गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सन्धि जोगं जोएइ' गौतम ! मलिन नामनु प्रथम नक्षत्र छ त। योग सूर्यनी સાથે ચાર અહેરાત્રિ પર્યન્ત અને છ મુહૂર્ત સુધી રહે છે.
શંકા-અભિજિત્ નક્ષત્ર ચાર અહેરાત્રિ સુધી અને છ મુહૂર્ત સુધી સૂર્યની સાથે યોગ કરીને રહે છે તે આ કઈ રીતે સમજી શકાય? આના જવાબમાં આ પ્રમાણે સમજવું જોઈએ-જે નક્ષત્ર અહારાત્રિના જેટલા ૬૭ ભાગે સુધી ચન્દ્રની સાથે રોકાય છે, તે નક્ષત્ર ૨૧ આદિ ભાગના ૫ ભાગ સુધી સૂર્યની સાથે એક અહોરાત્રિ સુધી રોકાય છે. આ કથનનું તાત્પર્ય આ પ્રમાણે છે–જેવી રીતે અભિજિત્ નક્ષત્ર અહારાત્રિના ૬૭ ભાગોમાં ૨૧ ભાગ સુધી ચન્દ્રની સાથે સંબંધ રાખે છે તે આ ભાગોના ૫ ભાગ પ્રમાણ કાળ સુધી તે સૂર્યની સાથે એક અહોરાત્રિ સુધી રહે છે અને ગણિતની પદ્ધતિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા