Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५८
जम्बूद्वीपप्रज्ञप्तिसूत्रे पूर्वभद्रपदारेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मधा पूर्वाफाल्गुनी हस्तश्चित्रा अनुराधा मूल पूर्वाषाढा इति पञ्चदशापि त्रिंशन्मुहूर्तानि भवन्ति अर्थात् त्रिंशन्मुहूर्तपर्यन्तं यावच्चन्द्रेण सह योगं कुर्वन्ति, तथाहि एतेषां पञ्चदशानां श्रवणादि पूर्वाषाढान्तानां चन्द्रेण सह संपूर्ण महोरात्रं यावद् योगः ततो मुहूर्तगतभागकरणार्थ सप्तषष्टिः संख्या त्रिंशत्संख्यया गुण्यते ततो जाते द्वे सहस्रे दशाधिके २.१०, एषां च सप्तषष्टिसंख्यया भागे दत्ते लभ्यन्ते त्रिशन्मुहर्ता इति । 'चंदमि एस जोगो गक्खत्ताणं मुणेयच्यो' चन्द्रे एषयोगो नक्षत्राणां ज्ञातव्यः तत्र चन्द्रे-चन्द्रविषये एषः-पूर्व कथितो योगः-संबन्धः नक्षत्राणां श्रवणादि पूर्वा षादान्तानां ज्ञातव्य इति नक्षत्राणां चन्द्रयोगः कथित इति । ___ सम्पति-नक्षत्राणां सूर्येण सह योगं दर्शयितुमाह-एएसिणं भंते !' इत्यादि, 'एएसिणं वि हुंति तीसइ मुहुत्ता' इन पूर्वोक्त नक्षत्रों से बाकी रहे हुए नक्षत्र-श्रवण, धनिष्ठा, पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य, मधा, पूर्वा. फाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा ये १५ नक्षत्र-३०मुहूर्त तक चन्द्रमा के साथ संबंध रखते हैं अर्थात् इन नक्षत्रों का योग चन्द्रमा के साथ पूर्ण अहोरात्र तक रहता है यहां पर भी मुहूर्तगत भाग करने के लिये ६७ संख्या को ३० संख्या से गुणित करने पर २०१० संख्या आती है इसमें ६७ का भाग देने पर ३० मुहूर्स लब्ध होते हैं। 'चंदमि एस जोगो णक्खत्ताणं मुणेयच्चो चन्द्र के साथ नक्षत्रों का यह कथित हुआ योग जानना चाहिये,
नक्षत्र चन्द्रयोग द्वार समाप्त ।
नक्षत्र रवियोग 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिई णक्खते कई अहोरते सूरेण सद्धिं जोगं जोएई' अब गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! रस वि हुंति तीसइ मुहुत्ता' मा पूर्वात नक्षत्राथी मा २७ नक्षत्र-श्र, पानी , पून पहरेवती, अश्विनी, त्ति मृगशिरा, पु.५, मघा, पूर्वानी , रत, ચિત્રા, અનુરાધા, મૂલ અને પૂર્વાષાઢા એ પંદર નક્ષત્ર-૩૦ મુહૂર્ત સુધી ચન્દ્રમાંની સાથે સંબંધ રાખે છે અર્થાત આ નક્ષત્રોને વેગ ચન્દ્રમાની સાથે પૂર્ણ અહેરાત્રિ સુધી પણ છે. અહીં પણ મુહૂર્તગત ભાગ કરવા માટે ૬૭ની સંખ્યાને ૩૦ સંખ્યાથી ગુણવાથી २०१० सय॥ मावे छे २२ १७५ लावामां आवे तो भुत निsnी माशे 'चंदमि एस जागो णक्ख ताणं मुणेयव्वों' यन्द्रनी सा2 नक्षत्रानो माथित यये येत नसे.
નક્ષત્ર ચંદ્રગદ્વાર સમાપ્ત
નક્ષત્ર રવિ ભેગ 'एएसिणं भंते ! अट्ठावोसाए णक्खत्ताणं अभिईणक्खत्ते कई अहोर ते सूरेण सद्धि जोगं जौपइ हवे गौतमकामी प्रलने से पूछयु छ- महन्त ! यावीस नक्षत्रीमा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર