Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६२
जम्बूद्वीपप्रज्ञप्तिसूत्रे फाल्गुनी, उत्तराषाढा लक्षणाः 'पुणवसरोहिणी विसाहाय' पुनर्वसरोहिणी विशाखा , 'एएछणक्खत्ता' एतानि षण्णक्षत्राणि 'वच्चंति मुहुत्ते तिणि चेव वीसं आहोरत्ते' बजन्तित्रीन् मुहूर्तान विंशतिचाहोरात्रान् अयं भावः-एतानि उत्तरादीनि षण्णक्षत्राणि चन्द्रेण समं सप्तपष्टिभागानां शतमेकम् शतस्य च भागस्यार्द्ध मेकं प्रत्येकं व्रजन्ति, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण सह एतेषां षण्णामपि नक्षत्राणां व्रजनं ज्ञातव्यम, तेन शतस्य पश्चभिर्भागे हते लब्धा विंशतिरहोरात्राः, यद तत् त्रिंशता गुण्यते जाताः त्रिंशत् तस्यादभिर्भागे हते लब्धास्त्रयो मुहर्ता इति, । द्वितीयगाथार्थः। तथा-'अवसेसा णक्खता पण्णरस वि सूर सहगया जंति' अवशेषाणि नक्षत्राणि पश्चदशापि सूर्यसहगतानि यान्ति तत्रावशेषाणि श्रवण धनिष्ठा पूर्वभाद्रपदा रेवत्यश्विनी कृतिका मृगशिरः पुष्य मधा पूर्व फल्गुनी हस्त चित्राऽनुराधा मूल पूर्वाषाढा लक्षण नक्षत्राणि पश्चदशापि सूर्येण सह गतानि सूर्येण सार्द्ध यान्ति-गच्छन्ति 'बारसचेव मुहुत्ते' द्वादशचैव मुहूर्त्तान् 'तेरस च समे अहोरत्ते' त्रयोदश च उत्तरभाद्रपदा, उत्तरफाल्गुनो, उत्तराषाढा, पुनर्वसु, रोहिणी और विशाखा ये ६ नक्षत्र सूर्य के साथ तीन मुहूर्त और बीस दिनरात तक युक्त रहते हैं इन उत्तरा दिक ६ नक्षत्रों में से प्रत्येक चन्द्र के साथ ६७ भागों के १ सौ भाग तक और १ भाग के आधे भाग तक युक्त रहता कहा गया है तो वह नक्षत्र अहोरात के ५ भागों तक सूर्य के साथ युक्त रहता है तो इसे यों समझना चाहिये-१०० में ५ का भाग देने पर २० अहोरात आते हैं और जो १ भाग का आधा भाग है उसमें ३० का गुणा करने पर ३० आते हैं तीस में १० का भाग देने पर ३ मुहूर्त निकल आते हैं यह द्वितीय गाथा का अर्थ है तथा 'अवसेसा णक्खत्ता पण्णरसवि सूर सहगया जंति' बाकी के जो १५ नक्षत्र बचे हैं-श्रवण, धनिष्ठा पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य, मघा, पूर्वेफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा-ये सब नक्षत्र सूर्य के साथ 'वारस चेव मुहत्ते तेरस च समे अहोरत्ते' १२ मुहूर्त और पूरे १३ दिन तक युक्त रहते ઉત્તરાષાઢા, પુનર્વસુ, રેહિણી અને વિશાખા આ છે નક્ષત્ર સૂર્યની સાથે ત્રણ મુહ અને વીસ દિવસ રાત સુધી જોડાયેલા રહે છે. આ ઉત્તરાદિક છે નક્ષત્રોમાંથી પ્રત્યેક ચન્દ્રની સાથે ૬૭ ભાગના ૧ શતાંશ ભાગ સુધી અને એક ભાગના અડધા ભાગ સુધી જોડાયેલા હોવાનું કહેવામાં આવ્યું છે આથી તે નક્ષત્ર અહોરાત્રિના પાંચ ભાગ સુધી સૂર્યની સાથે યુક્ત રહે છે. આ વિધાન આ પ્રમાણે સમજવું-૧૦૦ ને ૫ વડે ભાગવાથી ૨૦ અહોરાત્રિ આવે છે અને જે ૧ ભાગને અડધો ભાગ છે તેને ૩૦ થી ગણવામાં આવે તે ૩૦ આવે છે. ૩૦ ને ૧૦ વડે ભાગવાથી ૩ મુહૂર્ત નિકળે છે. આ છે દ્વિતીય आया। मथ तथा 'अवसेसा णक्खत्ता पण्णरसवि सूर सहगया जंति' साठीनारे १५ नक्षत्र १६या छ-श्रवण, पनिर, पू भाद्रपा, रेवती, अश्विनी, कृत्तिा , भृगशिरा, पुष्य, મઘા, પૂર્વફાળુની, ઉત્તરફાલ્યુની ચિત્રા, અનુરાધા, મલ તેમજ પૂર્વાષાઢા આ સઘળા નક્ષત્ર
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર