Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २० संवत्सरादीनां आदित्वनिरूपणम् ३१७ युगे प्रवर्तमाने एव सर्वे काल विशेषरूपाः सुपमसुषमादयः प्रतिपद्यन्ते युगे समाप्ते सति ते कालविशेषरूपाः सुपमादयः समाप्ता भवन्ति, अपि च सकलज्योतिश्चार मूलस्य सूर्य दक्षिणायनस्य चन्द्रोत्तरायणस्य च युगपत् प्रवृत्ति युगस्यादावेव सोऽपि चन्द्रायणस्याभिजिद योगः प्रथमतमये एव सूर्यायणस्य तु पुष्यस्य त्रयोविंशतों षष्टि भागेषु व्यतोतेषु तेन सिद्धं युगस्यादित्वमिति । 'दक्खिणाइया अयणा' दक्षिणादिके अयने तत्र दक्षिणायनं संवत्सरस्थ प्रथमे षण्मासा स्तदादिययो स्ते दक्षिणादिके अयने भवतः दक्षिणायनस्यादित्वं च युगप्रारम्भे प्रथमत एवं प्रवृत्तत्वात्, एतच्च सूर्यस्यायनापेक्षया ज्ञातव्यम्, चन्द्रस्यायनापेक्षयातु उत्तरायणस्यैवादित्वं वक्तव्यम्, यतो युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्वादिति । 'पाउसाइया उऊ' प्रावृडादिका ऋतवः, तत्र प्रावृइ ऋतुः अषाढ श्रावण द्वयमासरूपात्मक आदिःप्रथमो
उत्तर-युगके प्रवर्तमान होने पर ही काल विशेष रूप जो सुषम सुषमादि हैं उनकी प्रवृत्ति होती हैं और युग की समाप्ति होने पर इनकी समाप्ति हो जाती है अपिच सकलज्योतिश्चारका मूल सूर्य दक्षिणायन की और चन्द्रोत्तरायन की ओर युगपत्प्रवृत्ति युग की आदि में ही होती है चन्द्रायण का अभिजित् योग प्रथम समय में ही होता है परन्तु सूर्यायण का पुष्य ६० भागों के व्यतीत होने पर २३ भागों में होता है इससे युग में आदितासिद्ध हो जाती है 'दक्षिणाइया अयणा' अयनों में सब से प्रथम अयन दक्षिणायन होता है अयन दोनों ६-६ मास के होते हैं जब युग का प्रारम्भ होता है तब दक्षिणा यन ही होता है यह जो कथन है वह सूर्यायन की अपेक्षा से है ऐसा समझना चाहिये क्योंकि चन्द्रायण की अपेक्षा उत्तरायण में ही आदिता कही गई है कारण कि युग के आरम्भ में चन्द्र का अयन उत्तर की ओर ही होता है 'पाऊसाइया ऊऊ' प्रावृट् आदि ६ ऋतुएं कही गइ हैं इन मे आषाढ सावन दो मास
ઉત્તર-યુગ પ્રવર્તમાન થવાથી જ કાલવિશેષ રૂપ જે સુષમ સુષમાદિ છે તેમની પ્રવૃત્તિ થાય છે અને યુગની સમાપ્તિ થવાથી એમની સમાપ્તિ થઈ જાય છે જોકે સકળ જયોતિશ્ચારિકનું મૂલ સૂર્ય દક્ષિણાયનની તરફ અને ચન્દ્રત્તરાયણની તરફ યુગપવૃત્તિ યુગની આદિમાં જ થાય છે. ચન્દ્રાયણને અભિજિત્ યેગ પ્રથમ સમયમાં જ થાય છે. પરતુ સૂર્યાયણને પુષ્યના ૬ ભાગોના વ્યતીત થવાથી ૨૩ ભાગમાં થાય છે. આથી युशनी माहिता सिद्ध 25 जय छ 'दक्खिणाइया अयणा' भयनामा सौथी प्रथम भयन દક્ષિણાયન હોય છે. અને બંને ૬-૬ માસના હોય છે જ્યારે યુગને પ્રારમ્ભ થાય છે ત્યારે દક્ષિણાયન જ થાય છે. આ જે કથન છે તે સૂર્યાયનની અપેક્ષાથી છે એમ સમજવું જોઈએ કારણ કે ચન્દ્રાયણની અપેક્ષા ઉત્તરાયણમાં જ આદિતા કહેવામાં આવી છે. કારણ है युगना मालमा यन्द्रनु भयन उत्त२ मा ४ थाय छे. 'पाउसाइया उउ' प्रावृद्ध આદિ છ ઋતુઓ કહેવામાં આવી છે એમાં અષાઢ શ્રાવણું બે માસ રૂપ પ્ર વૃત્ ઋતુ હોય
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર