Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३६
जम्बूद्वीपप्रज्ञप्तिसूत्रे णेयव्वा जस्स जइयाओ ताराओ, इमं च तं तारगं-तिग तिग पंचगसय दुगदुग वत्तीसगतिगं तहतिगं च । छप्पं च गतिग एक्कग पंचगतिगं छक्कगं चेव ।१। सत्तग दुगदुग पंचग एक्केकग पंचच उतिगं चेव। एक्कारसगचउक्कं चउकगं चेव ताराग्गं ॥२॥ ॥सू० २२॥ ___ छाया-एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणामभिजिन्नक्षत्रं किं देवताकं प्रज्ञप्तम् ? गौतम ! ब्रह्मदेवताकं प्रज्ञप्तम्, श्रवण नक्षत्रं विष्णु देवताकं प्रज्ञप्तम्, धनिष्ठा वसुदेवता प्रज्ञ एता, एतेन क्रमेण नेतव्या, अनुपरिपाटीइयं देवतायाः, ब्रह्माविष्णुर्वसर्वरुणोऽजोऽभिवृद्धिः पूषा अश्वोयमोऽग्निः प्रजापतिः सोमो रुद्रोऽदिति बृहस्पतिः सर्पः पितृभगोऽर्यमा सवितात्वष्टा वायुरिन्द्रग्नी मित्रइन्द्रो नैर्ऋत आपः विश्वाश्च । एवं नक्षत्राणा मेषा परिपाटी नेतच्या यावदुतराषाढा कि देवता प्रज्ञप्ता ? गौतम ! विश्व देवता प्रज्ञप्ता । एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणा मभिजिनक्षत्रं किं तारं प्रज्ञातम् ? गौतम ! त्रितारं प्रज्ञप्तम्, एवं नेतव्या यस्य यावत्यस्ताराः, इयं च तत् ताराग्रम्, त्रिकं त्रिकं पञ्चशतं द्विकं द्विकं द्वात्रिंशत् त्रिकं तथा त्रिकं च । षट्पञ्चकं त्रिकमेककं पञ्चकं त्रिकं षष्टकं चैव ।। सप्तकं द्विकं द्विकं पञ्चमेकैकं पश्चचतुस्तिकं चैव । एकादशकं चतुष्कं चतुषकमेव ताराग्रमितिच्छाया ॥२॥ २२॥
टीका-'एएसि णं भंते' एषेषासुपर्युकानां नक्षत्राणां खलु भदन्त ! 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशते रष्टाविंशति संख्यकानां नक्षत्राणाममिजित्प्रमुखानां मध्ये 'अभिई णक्खते किं देवयाए पन्नत्ने' अभिजिनामक गणनया प्रथम नक्षत्रं कि देवताकम् तत्र का देवता विद्यतेऽस्येति किं देवताकं प्रज्ञप्तम्-कथितम्, देवता स्वामी अधिपतिरित्यर्थः यस्या देवताया स्तुष्ट या नक्षत्र तुष्टं भवति यस्या देवताया अतुष्टया चातुष्टं भवति नक्षत्रम् ।
देवता दारका निरूपण 'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं'
टीकार्थ-गौतमस्वामिने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! जो आपने २८ नक्षत्र कहे हैं उनमें से जो पहिला अभिजित् नामका नक्षत्र है उस नक्षत्र का स्वामी-देवता कौन है ? नक्षत्र के देवता की तुष्टि होने से ही नक्षत्र तुष्ट हुभा और उसके देवता की अतुष्टि से नक्षत्र अतुष्ट हुआ माना जाता है
દેવતાદ્વારનું નિરૂપણ 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताण' इत्यादि।
ટીકાથ-ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછયું છે–હે ભદંત ! આપે જે ૨૮ નક્ષત્ર કહેલા છે તેમાંથી જે પહેલું અભિજિત નામનું નક્ષત્ર છે તે નક્ષત્રના સ્વામીદેવતા કોણ છે? નક્ષત્રના દેવતાની તુષ્ટિ થવાથી જ નક્ષત્ર તુષ્ટ રહે છે અને એના દેવતાની અતુષ્ટિથી નક્ષત્રનું અતુષ્ટ થવું માનવામાં આવે છે. આથી આજ અભિપ્રાયને લઈને અહીં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર