Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २२ नक्षत्राणां गोत्रद्धारनिरूपणम् ३४७ ___टीका-'एएसि णं भंते !' एतेषा मुययुक्तानां खलु भदन्त ! 'अट्ठाघोसाए णक्खत्ताणं' अष्टाविंशतेः अष्टाविंशति संख्यकानां नक्षत्राणां मध्ये अभिई णखत्ते' अभिजिन्नामकं नक्षत्रम् 'किंगोत्ते पन्नत्ते' किं गोत्रं प्रज्ञप्तं कथितमिति अभिजिदादि नक्षत्राणां गोत्रविषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'मोग्गलायणसगोत्ते पभत्ते' मौद्गल्यायनसगोत्रं प्रज्ञप्तम् तत्र मौद्गल्यायनै मौद्गल्यगोत्रीयैः सह सगोत्रं समानगोत्रं मौद्गल्यायनसगोत्रमित्यर्थः तथाचाभिजिन्नक्षत्रं मोद्गल्यगोत्रं भवतीति भावः । एवमेवाग्रेऽपि सांख्यायनादि गोत्रं तत्तन्नक्षत्राणां गोत्रप्रदर्शनाय लाघवार्थ गाथामाह-'गाहा' इत्यादि, 'गाहा' गाथा-सर्वेषां गोत्र संग्राहकः श्लोकः तद्यथा-'मोग्गलायणसंखायणेय तह कही है क्योंकि ये नक्षत्र औपपातिक जन्मवाले होते हैं फिर भी जिन नक्षत्र में शुभ अथवा अशुभ ग्रहों के द्वारा जिस गोत्र में समानता होती है अथवा शुभ अशुभता होती है उस नक्षत्र का वही गोत्र होता है ऐसे विचार से ही नक्षत्रों में भी गोत्र की संभवता होती है इसी का अब प्रतिपादन किया जा रहा है __'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं'
टीकार्थ-'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं' हे भदन्त इन २८ नक्षत्रों के बीच में 'अभिई णक्खत्ते' जो अभिजित् नक्षत्र है कि गोत्ते' उसका गोत्र कौनसा कहा गया है ? अर्थात् अभिजित् नक्षत्र का कौनसा गोत्र पूर्वाचार्यों ने कहा हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं 'गोयमा! मोग्गलायणसगोत्ते पन्नत्ते' हे गौतम ! अभिजित् नक्षत्र का मौद्गल्य गोत्रवालों के साथ गोत्रमौद्गल्यायनसगोत्र-अर्थात् मौद्गल्यगोत्र कहा गया है मौद्गल्यगोत्रीय वालों के समान जिसका गोत्र होता है वह मौद्गल्यायनसगोत्र है इसी तरह आगे આ નક્ષત્ર ઔપપાતિક જન્મવાળા હોય છે. તે પણ જે નક્ષત્રમાં શુભ અથવા અશુભ ગ્રહ દ્વારા જે ગેત્રમાં સમાનતા હોય છે, અથવા શુભ અશુભતા હોય છે તે નક્ષત્રનું તેજ ગોત્ર હોય છે, આવા વિચારથી જ નક્ષત્રોમાં પણ ગોત્રની સંભવતા હોય છે એ બાબત હવે પ્રતિપાદિત કરવામાં આવે છે. 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं'
2-3 महन्त ! ॥ यावीस नक्षत्रानी मध्ये 'अभिइणक्खत्ते' २ मात् नक्षत्र छ 'कि गोत्ते तेनु गोत्र यु वामा माव्यु छ ? अर्थात् मालात् नक्षत्रनु
यु गोत्र छ ? मान समi प्रभु ४ छ 'गोयमा! मोग्गलायणसगोत्त पण्णत्ते' है ગૌતમ ! અભિજિત્ નાસ્ત્રનું મૌદૂગલ્ય ગોત્રવાળાઓની સાથેનું ગોત્ર-મોગલ્યાયનસગોત્રઅર્થાત મૌદૂગલ્ય ગોત્ર–કહેવામાં આવ્યું છે, મગલિય ગેત્રીયવાળાઓની જેમ જેનું ગોત્ર હોય છે તે મૌદૂગલ્યાયનસગોત્ર છે એવી જ રીતે આગળ પણ સંખ્યાયનાદિ શેત્રો વિશે પણ સમજવાનું છે, સૂત્રકારે જે સંગ્રહ ગાથા કહી છે તે–તે નક્ષત્રના સંક્ષેપથી ગેત્ર
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર