Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४८
जम्बूद्वीपप्रज्ञप्तिसूत्रे अग्गभावकणिल्ले' मौद्गल्यायनं सांख्यायनं च तथा अग्रभाव कणिल्लम् तत्राभिजिन्नक्षत्रं मोद्गल्यायनं मोद्गल्यगोत्रम् श्रवण नक्षत्रं सांख्यायनं सांख्यायनगोत्रम् धनिष्ठा नक्षत्रम् अग्रभावम् अग्रभावगोत्रम् शतभिषा नक्षत्र कणिल्लम्-कणिल्लगोत्रम्, 'ततोय जाउकणं धणं. जए चेव बोधवे' ततश्च जातुकर्ण धनंजयं चैव बोद्धव्यं पूर्वभाद्रपदनक्षत्रं जातुकर्णगोत्रम्, उत्तरभाद्रपदं नक्षत्रं धनञ्जयगोत्रं ज्ञातव्यम् 'पुस्सायणे य अस्सायणे य भग्गवेसेय अग्गिवेस्से' पुष्यायनं चाश्वायनं च भार्गवेशं चाग्जिवेश्यं च, तत्र रेवती नक्षत्रं पुष्यायनगोत्रम्, तथा अश्विनी नक्षत्रम् आश्वायनगोत्रम् भरणी नक्षत्रं च भार्गवेशगोत्रम् कृत्तिकानक्षत्रम् अग्नि वेश्यनक्षत्रम् भवति । 'गोयमं भरदाए लोहिच्चे चेव वासिट्टे' गौतमं भारद्वाज लोहित्यं चैव वासिष्ठम् तत्र रोहिणी नक्षत्रं गौतमगोत्रम् मृगशिरो नक्षत्रं भारद्वाजगोत्रम् आर्द्रा नक्षत्र लौहित्यायनगोत्रम् पुनर्वसु नक्षत्रं वशिष्ठगोत्रं भवतीति ज्ञातव्यम् 'ओमज्जायण मंडब्वायणेय पिंगायणेय गोवल्ले' अवमज्जायनं मांडव्यायनं पिंगायन च गोवल्लम् भी सांख्यायनादि गोत्रों को भी जानना चाहिये सूत्रकार ने जो संग्रह गाथा कही है वह उन उन नक्षत्रो के संक्षेप से गोत्र प्रदर्शन के लिये कही है वह गाथा इस प्रकार से है-'मोग्गलायण संखायणेय तह अग्गभावकणिल्ले' यह तो उपर प्रकट ही कर दिया है कि अभिजितू नक्षत्र का गोत्र मौद्गल्य है श्रवण नक्षत्र का गोत्र सांख्यायन है धनिष्ठानक्षत्र का गोत्र अग्र भाव है शतभिषा नक्षत्र का गोत्र कणिल्ल है 'तत्तो य जाउकण्णं धणंजए य बोधवे' पूर्व भाद्रपदा नक्षत्र का गोत्र जातुकर्ण है उत्तर भाद्रपदा नक्षत्र का गोत्र धनञ्जय है 'पुस्सायणेय अस्सायणेय भग्गवेसेय अग्गिवेस्से' रेवती नक्षत्र का गोत्र पुष्यायन है अश्विनी नक्षत्र का गोत्र आश्वायन है भरणी नक्षत्र का गोत्र भार्गवंश है कृत्तिका नक्षत्र का गोत्र अग्निवेश्य है (गोयमं भरवाए लोहिच्चे चेव वासि?' रोहिणी नक्षत्र का गोत्र गौतम है मृगशिरा नक्षत्र का भारद्वाज गोत्र है आर्द्रा नक्षत्र का लोहित्यायन गोत्र है पुनर्वसु नक्षत्र का वसिष्ठ गोत्र है पद्धति भाटे ४४ छ. २५॥ ॥२प्रभारी छ-'मोग्गलायणसंखायणे य तह अग्गभावक
એ તે ઉપર પ્રકટ કરી દેવામાં આવ્યું છે કે અભિજિત નક્ષત્રનું ગોત્ર મૌદૂગલ્ય છે શ્રવણ નક્ષત્રનું ગેત્ર સાંખ્યાયન છે. ધનિષ્ઠા નક્ષત્રનું નેત્ર અગ્રભાવ છે, અભિષેક नक्षत्रनु नाम गोत्र शुस छे. 'तत्तो य जाउकणं धणंजए चेव बोद्धव्वे' पूर्वमा ५४! नक्षत्र गोत्र तु छ, उत्तराला नक्षत्रनु गोत्र धनय छे. 'पुस्सायणे य अस्सायणे य भग्गवेसे य अग्गिवेस्से य' रेवती नक्षत्रनु गोत्र पुष्पायन ७. मश्विनी नक्षत्रनु ગોત્ર આશ્વાયન છે. ભરણીનક્ષત્રનું ગોત્ર ભાર્ગવંશ છે કૃત્તિકાનક્ષત્રનું ગોત્ર અગ્નિવેશ્ય ७. 'गोयमं भरदाए लोहिच्चे चेव वासिट्टे' डिमानक्षत्रनुमात्र गौतम छ. भृगशिरा नक्षत्रनु ભારદ્વાજ ગોત્ર છે. આદ્રનક્ષત્રનું લેહિત્યાયન ગેત્ર છે. પુનર્વસુનક્ષત્રનું વસિષ્ઠ ગેત્ર છે 'ओमज्जायणमंडवायणे य पिंगायणे य गोवल्ले' अध्यनक्षत्रनु सपormin 0.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા