Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
णक्खते कि संठिए पन्नत्ते' अभिजिन्नामक प्रथमं नक्षत्रं किं संस्थितम् कस्येव संस्थितं संस्थान माकारविशेषो यस्य तत् किं संस्थितं प्रज्ञप्तं कथितमिति नक्षत्राणां संस्थान विषयकः प्रश्नः, भगवानाह - गोयमा ! इत्यादि 'गोयमा' हे गौतम ! 'गोसीसावलिसंठिए पन्नत्ते ' गोशीर्षावलि संस्थितं प्रज्ञप्तम् तत्र गवां शीर्ष गोशीर्ष तस्य गोशीर्षस्य आवलिः तदीयपुद्गलानां दीर्घरूपा श्रेणि स्तत्सम संस्थानमभिजिन्नक्षत्रं कथितमिति, अनेनैव प्रकारेण श्रवणप्रभृति नक्षत्राणामपि संस्थानानि ज्ञातव्यानि सर्वेषां संस्थानानां स्वरूपं दर्शयितुं मूलकारो लाघवार्थ गाथा मुदाहरति- 'गाहा' इत्यादि गाथा - संस्थानप्रदर्शनपरा श्लोकः तद्यथा - 'गोसीसावलि - काहार सउणी पुप्फोवयारवावीय' गोशीर्षावलिः कासारः शकुनिः पुष्पोपचारो बापी च, तत्रामिन्निक्षत्रस्य गोशीर्षावलिसदृशसंस्थानं श्रवणनक्षत्रस्य कासारसंस्थानम् तत्र कासारः सरः तडाग इत्यर्थः 'सउणि' शकुनिः- पक्षी तद्वत् संस्थानं धनिष्ठानक्षत्रस्य ' पुष्फो संस्थानद्वार
'एएसि णं भंते! अट्ठावीसाए णक्ख ताणं' अब गौतमस्वामीने प्रभु से ऐसा पूछा है - हे भदन्त ! इन २८ नक्षत्रों के बीच में जो 'अभिई णवखते कि संठिए पण्णत्ते' अभिजित् नामका नक्षत्र है उसका संस्थान कैसा कहा गया है? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! गोसीसावलिसंठिए पन्नत्ते' हे गौतम! गायों के मस्तक को जो आवलि हैं- मस्तक के पुलों की दीर्घरूप जो श्रेणि है-उस के जैसे संस्थानवाला अभिजित् नक्षत्र कहा गया है मूलकार अब संक्षेप से समस्त नक्षत्रों के संस्थानों को दिखाने के लिये- गाथा कहते हैं - 'गोसीसावलिकाहार सउणी पुष्फोवयार बावी य' यह तो ऊपर प्रकट ही कह दिया गया है कि अभिजित् नक्षत्र का संस्थान गोशीर्षावलि के जैसा है श्रवण नक्षत्र का संस्थान कासारतडाग के संस्थान जैसा है घनिष्ठा नक्षत्र का संस्थान शकुनि-पक्षी के संस्थान जैसा है शतभिषक नक्षत्र का संस्थान पुष्पोपचार के संस्थान जैसा है पूर्व भाद्रસંસ્થાનદ્વાર
'एएसि णं भंते! अट्ठावीसाए णक्खत्ताणं' हुने गौतमस्वामी अलुने यो पूछयु - हे लहन्त ! आ मध्यावीस नक्षत्रोनी पथमां ने 'अभिइणक्खत्ते किं संठिए पन्नत्ते लिि નામનું નક્ષત્ર છે તેનું સંસ્થાન-આકાર દૈવુ કહેવામાં આવ્યુ છે ? આના જવાખમાં પ્રભુ अलु हे छे - गोयमा ! गोसीसावलिसंठिए पन्नत्ते' हे गौतम! गायना भस्तानी આવલિ છે. મસ્તકતા પુદ્ગલેાની દીરૂપ જે શ્રેણી છે–તેના જેવા આકાર અભિજિત્ નક્ષત્રને કહેવામાં આવ્યેા છે. મૂળકાર હવે સક્ષેપથી સમસ્ત નક્ષત્રાના સંસ્થાના-આકારअताववाना आशयथी - गाथा हे छे - 'गोसीसावलिकाहार सउणी पुप्फोवयार वावीय' मे તા ઉપર પ્રકટ કરી દેવામાં જ આવ્યુ` છે કે અભિજિત નક્ષત્રનું સંસ્થાન કાસાર–તળાવ જેવા આકારનુ છે. ધનિષ્ઠા નક્ષત્રને આકાર શકુની પક્ષી-જેવા છે. શતભિષક્નક્ષેત્રનું
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર