Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २२ नक्षत्राणां देवताद्वारनिरूपणम्
३४१
नक्षत्राणामेषा परिपाटी नेतच्या यावत् उत्तराषाढा कि देवता प्रज्ञप्ता ? गौतम ! विश्वदेवता प्रज्ञता 'एवमभिजिदादि प्रदर्शितप्रकारेण नक्षत्राणां श्रवणादीनाम् एषा उपर्युक्ता परिपाटी देवतानाम् नामावलिका नेतव्या - भणितच्या, कियत्पर्यन्तमेषा परिपाटी अनुसरणीया तत्राह - 'जाव' इत्यादि यावत् उत्तराषाढा किं देवता प्रज्ञप्ता ? भगवानाह - हे गौतम ! उ तराषाढा विश्वदेवता प्रज्ञप्ता - कथितेति पर्यन्तं यावत्पदग्राह्यं भवति, तत्रैतया ब्रह्मविष्णुवरुणादिलक्षणया परिपाया नतु परतिर्धिकप्रयुक्त अवश्ययमदहन कमलजादि - रूपया नेतव्या - परिसमाप्ति प्रापणीया यावदुत्तराषाढा कि देवता प्रज्ञप्ता - कथिता ? गौतम ! विश्वदेवता प्रज्ञप्तेति ॥ सम्प्रति-कस्मिन् नक्षत्रे कियत्यस्तारा भवन्तीति दर्शयितुं तारा संख्या द्वारमाह- 'एएसिणं' इत्यादि, 'एएसि भंते!' एतेषां खलु भदन्त ! 'अट्ठावीसाए णक्खत्ताणं' अष्टाविशते रष्टाविंशति संख्यकानां नक्षत्राणाम् अभिजिदादि उत्तराषाढा नक्षत्रान्तानां मध्ये 'अभिई णक्खत्ते' अभिजिन्नामकं नक्षत्रम् कइतारे पन्नत्ते' कतितारं प्रज्ञप्तं कथितम्, तत्र कति - कियत्संख्यका स्तारा अस्य इति तारं भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, गोयमा' हे गौतम ! तितारे पन्नत्ते' त्रितारं प्रज्ञप्तं तिस्रस्ताराकथितम्, विद्यन्ते स्येति त्रितारं प्रज्ञप्तं कथितम्, तारा शब्देनात्र
यच्चा जाब उत्तरासाठा किं देवया पत्नत्ता' अन्तिम नक्षत्र उत्तराषाढा है सो यह देवता परिपाटी वहीं तक क्रमशः चलती जावेगी इस तरह वहां पर अन्त में जब ऐसा प्रइन होगा कि उत्तराषाढा नक्षत्र का स्वामी कौन देवता है ? तो वहां पर ऐसा उतरदेना चाहिये कि हे गौतम! उत्तराषाढा का स्वामी विश्वे देवता है !
अब किस नक्षत्र में कितने तारे हैं यह प्रकट किया जाता है-इस में यही प्रश्न गौतमस्वामीने किया है 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिजिई णक्खते कई तारे पण्णत्ते' हे भदन्त ! इन प्रदर्शित २८ नक्षत्रों मे जो अभिजित नक्षत्र हैं वह कितने तारों वाला है ? इस के उत्तर में प्रभु कहते हैं - 'गोयमा ! तितारे पण्णत्ते' हे गौतम! अभिजित् नक्षत्र तीन तारों वाला है यहां प्रकरण ज्योतिष्क के सम्बन्ध का चल रहा है अतः तारा शब्द से यहां ज्योतिष्क विमानों का
यव्वा जाव उत्तरासाठा किं देवया पन्नत्ता' अन्तिम नक्षत्र उत्तराषाढा छे तो या देवता પરિપાટી ત્યાં સુધી જ કમશ ચાલતી રહેશે. આ પ્રમાણે ત્યાં અન્તમાં જયારે એવા પ્રશ્ન થશે કે ઉત્તરાષાઢા નક્ષત્રના સ્વામી કયા દેવતા છે ? તે ત્યાં એવા જવાખ આવે જોઇએ કે-હે ગૌતમ / ઉત્તરાષાઢા નક્ષત્રના સ્વામી વિશ્વે દેવતા છે.
હવે કયા નક્ષત્રમાં કેટલા તારા છે એ પ્રક્ટ કરવામાં આવે છે. આમાં એજ પ્રશ્ન गौतमस्वाभीमे ये छे - 'एएसि णं भंते! अट्ठावीसाए णक्खत्ताणं अभिजिई णक्खते कइ तारे पण्णत्ते' हे लहन्त ! या प्रहर्शित २८ नक्षत्रमां ने समिति नक्षत्र छे ते टला तारावाणु छे ? खाना भवाणभां अलु उहे छे- 'गोयमा ! तितारे पण्णत्ते' हे गौतम! અભિજિત્ નક્ષત્ર ત્રણ તારાવાળુ છે. અત્રે જ્યેાતિષ્કના સમ્બન્ધનું પ્રકરણ ચાલી રહ્યું
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર