Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २१ नक्षत्राधिकारनिरूपणम्
३३३
खलु सदा-सर्वकालं चन्द्रस्य ' दाहिणओ वि उत्तरओ वि पमदं पि जोगं जोएंति तेर्ण सत्त' दक्षिणतोऽपि दक्षिणस्यामपि दिशि, उत्तरेणापि उत्तरस्यामपि दिशि, प्रमर्दमपि नक्षत्रविमानानि विभिद्य मध्ये गमनलक्षणं योगं संबन्धं योजयन्ति कुर्वन्ति तानि खलु नक्षत्राणि सप्त-सप्तसंख्या भवन्ति । तानेव सप्तभेदान् दर्शयितुमाह - 'तं जहा ' इत्यादि, 'तं जहा' तद्यथा'कतिया रोहिणी पुणव्वसु मवाचिता विसाध अणुराहा' कृत्तिकारोहिणी पुनर्वसु र्मधाचित्रा विशाखा अनुराधा चेति, एतेषां सप्तानामपि नक्षत्राणां त्रिधाऽपि योगो भवति, चन्द्रेण सहेत्यर्थः ः । यदपि स्थानाङ्ग सूत्रेऽष्टमाध्ययने समवाययोगम्मत्रे च कथितम् । 'अट्टणक्खता चंदे सद्धि पमदं जोगं जोएंति कलिया रोहिणी पुणच्वसु महा चित्ता विसाहा अणुराहा 'जे' इति (अष्टौ नक्षत्राणि चन्द्रेण सार्द्धं प्रमर्द योगं योजयन्ति, कृत्तिका रोहिणी पुनर्वसु मेधा चित्रा विशाखा अनुराधा ज्येष्ठा इतिच्छाया) इति कथितमित्येकस्याधिक्यं प्रदर्शितम्,
ओवि उत्तरओ वि पमदं वि जोगं जोएंति ते णं सत्त' उन २८ नक्षत्रों में से जो नक्षत्र सदा चन्द्र की दक्षिण दिशा में और उत्तर दिशा में इन दोनों दिशाओं में व्यवस्थित होते हुए प्रमर्द योग-नक्षत्र विमानों को भेद करके बीच में गमन रूप योग को-सम्बन्ध को करते हैं वे नक्षत्र सात हैं ! 'तं जहा' उनके नाम इस प्रकार से हैं - ( कत्तिया रोहिणी पुणच्वसु मधा, चित्ता विसाहा, अणुराहा' कृत्तिका रोहिणी, पुनर्वसु, मधा, चित्रा, विशाखा, और अनुराधा, इन नक्षत्रों का चन्द्र के साथ तीनों प्रकार का भी योग होता है । यद्यपि स्थानाङ्ग सूत्र में अष्टम अध्ययन में समवाय योग सूत्र में 'अट्टणक्ख ता चंद्रेण सद्धिं पमइंजोगं जोएंति कसिया, रोहिणी, पुणध्वसु, महा चिता, विसाहा अणुराहा जेट्ठा' ऐसा पाठ है - इसका भाव ऐसा है कि कृत्तिका, रोहिणी, पुनर्वसु, मधा, चित्रा, विशाखा, अनुराधा और ज्येष्ठा ये आठ नक्षत्र चन्द्र के साथ प्रमर्द योग करते हैं । सो इस पाठ में एक नक्षत्र की अधिकता प्रकट की गइ है । अतः अष्ट 'तत्थणं जे ते णक्खता जेणं खलु सया चंदस्स दाहिणओ वि उत्तरओ विपमहं वि जोगं जोएंति तेणं सत्त' ते २८ नक्षत्रांथी ने नक्षत्र सहा चन्द्रनी दक्षिणद्विशामा भने उत्तरદિશામાં એ એ દિશાઓમાં વ્યવસ્થિત થતાં થકાં પ્રમ` યાગ-નક્ષત્ર વિમાનાને ભેદીને વચમાં ગમનરૂપ ચેગને-સમ્બન્ધને કરે છે એવા સાત નક્ષત્ર છેń ના' તેમના નામ આ प्रमाणे छे - 'कतिया रोहिणी पुणध्वसु, मधा, चित्ता, बिसाहा, अणुराहा' वृत्ति रोहिणी, પુનસુ, મઘા, ચિત્રા, વિશાખા અને અનુરાધા આ નક્ષત્રના ચન્દ્રની સાથે ત્રણે પ્રકારના પણ ચાગ થાય છે. જો કે સ્થાનાંગ સૂત્રમાં આઠમાં અધ્યયનમાં સમવાય ચેગ સૂત્રમાં 'अणक्खता चंद्रेण सद्धि पमद्द जोगं जोएंति, कत्तिया रोहिणी, पुणव्वसु महाचित्ता विसाहा अणु हा जेट्ठा' मेवे। पाखाना लाव सेवा छे - वृत्ति, शहियो, पुनर्वसु, भधा, ચિત્રા, વિશાખા, અનુરાધા અને જયેષ્ઠા આ આડે નત્રા ચન્દ્રની સાથે પ્રમચૈાગ કરે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર