Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२४
जम्बूद्वीपप्रज्ञप्तिसूत्रे दक्षिणादि दिगयोगो भवति तेन प्रथमतो नक्षत्रपरिपाटी दर्शयन् आह-'कइणं भंते' इत्यादि, 'करणं भंते ! णक्खत्ता पन्नता' कति खलु-कियत्संख्यकानि खलु भदन्त ! नक्षत्राणि प्रज्ञसानि-कथितानीति नक्षत्रसंख्याक्रम विषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठावीसं णक्खत्ता पन्नत्ता' अष्टाविंशतिरष्टाविंशति संख्यकानि नक्षत्राणि प्रज्ञप्तानि-कथितानीत्युत्तरं भगवतः।।
तानेवाष्टाविंशति भेदान् दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई' अभिजित् नक्षत्रं प्रथमम् १, 'सवणो' श्रवणनामकं द्वितीयम् २, धणिहा' धनिष्ठानामकं तृतीयम् ३, 'सयभिसया' शतभिषकनामकं चतुर्थ नक्षत्रम्४, 'पुवभहवया' पूर्वभद्रपदा नामकं पञ्चमं नक्षत्रम् ५, 'उत्तरभद्दवया उत्तरभद्रपदानामकं षष्ठं नक्षत्रम् ६, 'रेवई, रेवतीनामकं सप्तमं नक्षत्रम् ७ । 'अस्सिणी' अश्विनीनाममष्टमं नक्षत्रम् ८, 'भरणी' भरणोनामकं नवम नक्षत्रम् ९, 'कत्तिया' कृत्तिकानामकं दशमं नक्षत्रम् १०, 'रोहिणी' रोहिणनामकमेकादर्श, नक्षत्रम् ११, 'मिय सिरा' मृगशिरः, एतन्नामकं द्वादशं नक्षत्रम् १२, 'अदा' आ नामकं आदि नक्षत्रगण है यह प्रकट किया गया है। अब क्रमश नक्षत्रों के साथ दक्षिणादि दिग्योग होता है, इस कारण सर्व प्रथम नक्षत्र परिपाटी को दिखाने के लिये सूत्रकार सूत्र कहते हैं-इस मे गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कइणं भंते। णक्खत्ता पण्णत्ता' हे भदन्त ! नक्षत्र कितने प्रकार के कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! अट्ठावीसंणक्खत्ता पण्णत्ता' हे गौतम ! नक्षत्र २८ प्रकार के कहे गये हैं 'तं जहा' उनके नाम इस प्रकार से हैं-'अभिई १ सवणो२ धणिट्ठा, ३ सयभिसया ४ पुस्वभदवया ५, उत्तरभद्दवया ६, रेवई ७ अस्सिणी ८, भरणी ९ कत्तिया १० रोहिणो ११ मिगसिरा १२, अद्दा १३ पुणव्यसु १४ पूसा १५ अस्सेसा १६, मघा १७ पुव्व फग्गुणी १८ उत्तर फग्गुणी १९, हत्थो २० चित्ता २१ साई २२ विसाहा २३ अणुराहा २४ जिट्ठा २५ मूले२६ पुवासादा २७ उत्तरासाढा २८, (१) अभिजित् नक्षत्र, (२) श्रवण नक्षत्र, (३) धनिष्ठा દક્ષિણાદિ દિગ થાય છે એ કારણે સર્વપ્રથમ નક્ષત્ર પરિપાટ દર્શાવવા માટે સૂત્રકાર सूत्र 3 छ-अभी गोतमस्वाभीय प्रभुने से पूछ्यु छ–'कइणं भंते ! णक्खत्ता पण्णत्ता' . ! नक्षत्र टापामा माया छ ? साना उत्तरभा प्रभु ४३ छ'गोयमा ! अदावीसं णक्खत्ता पण्णत्ता गौतम! नक्षत्र २८ वामां माया छ 'तं जहा' तेमना नाम 240 प्रमाणे छे-१ अभिइ २ सवणो ३ धणिट्ठा ४ सयभिसया ५ पुव्व भद्दवया ६ उत्तरभदवया ७ रेवइ ८, अस्सिणी ९ भरणी १० कत्तिया ११ रोहिणी १२ मिगसिरा १३ अदा १४ पुणव्वसु १५ पूसो १६ अस्सेसा १७ मघा १८ पुव्वफग्गुणी १९ उत्तरफग्गुणी २० हत्थो २१ चित्ता २२ साइ २३ विसाहा २४ अणुराहा २५ जिट्ठा २६ मूले २७ पुब्वासाढा २८ उत्तरासाढा' (१) भलात्नक्षत्र (२) श्रवणुनक्षत्र (3) पनिष्ठा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા