Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२२
___ जम्बूद्वीपप्रज्ञप्तिसूत्रे __कइणं भंते ! णक्खत्ता पन्नत्ता ? गोयमा ! अट्ठावीसं णक्खत्ता पन्नत्ता, तं जहा-अभिई१ सवणो२ धणिट्ठा३ सयभिसया४ पुव्यभद्दवया५ उत्तरभदवया६ रेवई अस्सिणीट भरणी९ कत्तिया१० रोहिणी ११ मिगसिरा१२ अदा१३ पुण्णव्वसू१४ पूसो१५ अस्सेसा१६ मघा१७ पुव्यफग्गुणी१८ उत्तरफग्गुणी१९ हत्थो२० चित्ता२१ साई२२ विसाहा२३ अणुराहा२४ जिट्रा२५ मूले २६ पुवासाढा२७१ उत्तरासाढा२८ ॥सू ० २०॥ छाया-योगो १ देवता २ ताराग्रं ३ गोत्रम् ४ संस्थानम् ५ चन्द्ररवियोगाः ६ ।
कुलानि ७ पूर्णिमा अमावास्या च ८ सन्निपातश्च ९ नेताश्च ॥१०॥ कति खलु भदन्त ! नक्षत्राणि प्रज्ञप्तानि ? गौतम ! अष्टाविंशति नक्षत्राणि प्रज्ञतानि, तद्यथा-अभिजित् १ श्रवणो २ धनिष्ठा ३ शतभिषक् ४ पूर्व भाद्रपदा ५ उत्तरभाद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ कृत्तिका १० रोहिणी ११ मृगशिरा ११ आर्द्रा १३ पुनर्वसु १४ पुष्यो १५ ऽश्लेषा १६ मघा १७ पूर्वाफाल्गुनी १८ उत्तराफालानी १९ हस्त २० चित्रा २१ स्वातिः २२ विशाखा २३ अनुराधा २४ ज्येष्ठा २५ मूलम् २६ पूर्वाषाढा २७ उत्तराषाढा ॥ सू. २०॥
टीका-'जोगो' योगः-सम्बन्धः, तत्र योगः अष्टाविंशते नक्षत्राणां किं नक्षत्रं चन्द्रेण सह दक्षिणयोगि किंवा नक्षत्रमुत्तरयोगि इत्यादिको दिगयोगः १। 'देवय' देवता नक्षत्रदेवताः २ 'तारग्गं' ताराग्रम्-नक्षत्राणां तारा परिमाणम्, ३ 'गोत्त' गोत्राणि नक्षत्राणाम् ४,
नक्षत्राधिकार __ इतने प्रकरण द्वारा हमने चन्द्र, सूर्य, ग्रह, नक्षत्र, और तारा इन पांच प्रकार के ज्योतिषी देवों की गति आदि का स्वरूप कहा अब योगादिक जो दश विजय हैं उन्हें प्रतिपादन करने के लिये इस अधिकार को प्रारम्भ करते हैं इस की द्वारगाथा इस प्रकार से है
जोगो १ देव य २ तारग्ग ३ गोत्त ४ संठाणा चंदरविजोगा ६ कुलं ७ पुण्णिम अवमंसा य ८ सण्णिवाए य ९णेता य १०
નક્ષત્રાધિકાર આટલા પ્રકરણ દ્વારા અમે ચન્દ્ર, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા એ પાંચ પ્રકારના તિષી દેવેની ગતિ આદિ સ્વરૂપ કહ્યું-હવે ગાદિક જે દશ વિજય છે તેમનું પ્રતિપાદન કરવા માટે આ અધિકારને પ્રારમ્ભ કરીએ છીએ. આની દ્વારગાથા આ પ્રમાણે છે–
-१ जोगो २ देव य ३ तारण ४ गोत्त ५ संठाणा ६ चंदरविजोगा ७ कुल ८ पुण्णिम अवमंसा य ९ सण्णिवाए य १० णेता, य कइणं भंते ! णक्खत्ता पण्णत्ता' इत्यादि
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા