Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
प्रवृत्त वात् । ननु यदि अभिजिन्नक्षत्रादारभ्य नक्षत्रावलिकाक्रमः क्रियते तदा नक्षत्रान्तराणाfa कथनं व्यवहारे उपयोगः किन्तु व्यवहारासिद्धत्वमेव अस्य नक्षत्रस्येति चेदत्रोच्यतेअभिन्निक्षत्रस्य चन्द्रेण सह योगकालस्यारूपीयत्वात् नक्षत्रान्तरानुप्रविष्टतयैव विवक्षणात् । व्यवहारासिद्धत्वमिति नक्षत्रावलिका प्रतिपादकं ॥ सू० २० ॥
अथ प्रथमोद्दिष्टं योगद्वारमाह- 'एए सिणं भंते ! अट्ठावीसार णक्खताणं' इत्यादि । मूलम् - एएसि णं भंते अटूवीसाए णक्खताणं कयरे णकखत्ता, जेणं सया चंदस्स दाहिणे णं जोगं जोएंति, कयरे णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोगं जोएति, कयरे णक्खत्ता जेणं चंदस्स दाहिणे ण वि उत्तरेण वि पमपि जोगं जोएंति, कयरे णक्खत्ता जे णं चंदस्स दाहिणे णं पि पमदं पि जोगं जोएंति कयरे णक्खत्ता जे णं सया चंदस्स पमदं जोगं जोएंति ? गोयमा ! एएसिणं अट्ठावीसाए णक्खताणं तत्थ जे ते णक्खता जेणं सया चंदस्स दाहिणेणं जोगं जोपंति, तेणं छ, तंजहा
संठाण १ अद्द सोऽसिलेसहत्थो तहेव मूलो य । ६ ॥ बाहिरओ बाहिर मंडलस्स छप्पे ते णक्खत्ता । १ ॥ तत्थ णं जे ते णक्खत्ता जे णं सया चंदस्त उत्तरेणं जोगं जोएंति गया है वह युगकी आदि में चन्द्र के अभिजित् नक्षत्र का सर्व प्रथम योग होता है इस दृष्टि के । लेकर कहा गया है ।
शंका- यदि अभिजित नक्षत्र से लेकर नक्षत्रावलिका का क्रम किया जाता है तो व्यवहार में नक्षत्रान्तरों की तरह इसका उपयोग क्यों नहीं हुआ है ? व्यव हार में तो इस नक्षत्र की असिद्धि ही है ?
उत्तर - अभिजित् नक्षत्र का चन्द्र के साथ का योगकाल बहुत अल्प होता है इसलिये दूसरे नक्षत्रों में अनुप्रविष्ट रूप से विवक्षित कर लिया जाता है | २१ | ચન્દ્રની સાથે અભિજિત્ નક્ષેત્રના સર્વપ્રથમ ચૈત્ર થાય છે એ દૃષ્ટિને ધ્યાનમાં રાખીને કહેવામાં આવ્યું છે.
શકા—જો અભિજિત્ નક્ષત્રથી આરસીને નક્ષત્રાવલિકાક્રમ કરવામાં આવે છે તે વ્યવહારમાં નક્ષત્રાન્તરેાની માફક આના ઉપયોગ કેમ થયે નથી ? વ્યવહારમાં તે આ નક્ષત્રની અસિદ્ધિ જ છે?
ઉત્તર-અભિજિત્ નક્ષત્રના ચન્દ્રની સાથેને ચેાગકાળ ઘણા જ આછે હાય છે આથી ખીજા નક્ષત્રામાં અનુપ્રવિષ્ટ રુપથી વિક્ષિત કરી લેવામાં આવે છે. પ્રસૂ૦૨૧૫
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર