Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे नाम करणं भवति, 'बारसीए दिवा कोलवं रायो थीविलोयण' द्वादश्यां तिथौ दिवा-दिवसे कौलवं नाम करणं भवति, तथा रात्रौ स्त्रीविलोचनं नाम करणं भवति, 'तेरसीए दिवा गराई रायो वणिज' त्रयोदश्यां तिथौ दिवा-दिवसे गरादि करणं भवति तथा रात्रौ वणिजं नामकरणं भवति 'चउद्दसीए दिवा विट्ठी रायो सउणी' चतुर्दश्यां तिथी दिवा-दिवसे विष्टिः करणं भवति, तथा तस्यामेव तिथौ रात्रौ शकुनि नामकं करणं भवति, 'अमावासाए' दिवा चउप्पयं रायो णागं' अमावास्यायां तिथौ दिवा-दिवसे चतुष्पदं नामकं करणं भवति तथा रात्रौ नागं नामकरणं भवति, 'सुक्कपक्खस्स पडिवाए दिवा कित्थुग्धं करणं भवइ' शुक्लपक्षस्य प्रतिपदि दिवा-दिवसे किंस्तुग्नं नाम करणं भवतीति । एतस्य संपूर्णस्यापि अर्थः स्पष्ट एव, नवरं दिनरात्रिविभागेन यत् करणानां पार्थक्येन कथनं तत् करणानां तिथेर प्रमाणत्वात ज्ञातव्यम्। कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्ष प्रतिपदि
और रात्रिमें बालव नामका करण होता है 'बारसीए दिवा कोलवं रायो थीवि. लोयणं' द्वादशि तिथिके दिनमें कौलव नामका करण होता है और रात्री में स्त्री. विलोचन नामका करण होता है 'तेरसीए दिवा गराई रायो वणिज' त्रयोदशी तिथिके दिनमें गरादि करण होता है एवं रात्रिमें वणिज नामका करण होता है ! 'चउद्दसीए दिवा विट्ठी रायो सउणी' चतुर्दशि तिथि के दिन में विष्टि नामक करण होता है एवं रात्रिमें शकुनि नामका करण होता है 'अमावासाए दिवा चउप्पयं रायो णार्ग' अमावस्यातिथि के दिवस में चतुष्पद नामका करण और रात्रि में नाग नामका करण होता है 'सुक्कपक्खस्स पडिवाए दिवा किंत्थुग्घं करणं भवई' शुक्लपक्ष की प्रतिपदातिथि के दिन में किंस्तुग्न नामका करण होता है यहां दिन रात के विभाग से जो करणों में पृथक पृथकू रूप से होने की बात कही गई है वह करणों की तिथि अर्धे प्रमाण होने से कही गई है कृष्णचतुर्दशीतिथि की छ. 'बारसीए दिवा कोलवं राओ थीविलायणं' मा२शनी तिथि सभा होस नामनु ४२६१ हाय छ भने रात्रेलीवितायन नामनु ४२ हाय छे. 'तेरसीए दिवा गराइ रायो वणिज' તેરસના જ દિવસમાં ગર નામનું કરણ થાય છે અને રાત્રિમાં વણિજ નામનું કરણ થાય છે. 'च उद्दसीए दिवा विट्ठी रायो सउणी' यौशना २४ दिवसमा विष्ट नामनु ४२६१ थाय छ मन रात्रि शनि नामनु ४२५५ थाय छे. 'अमावासाए दिवा चउप्पय रायो णागं' सभाવસ્યતિથિએ દિવસમાં ચતુષ્પદ નામનું કારણ અને રાત્રિમાં નાગ નામનું કરણ થાય છે. 'सुक्कपक्वस्स पडिवाए दिवा कित्थुग्धं करणं भवइ' शुसपक्षनी प्रतिपातिथिमा सभा કિંતુ નામનું કરણ થાય છે. અહીં દિવસ-રાતના વિભાગથી કરણેમાં જે પૃથક્ પૃથફ રુપથી હોવાનું કથન કરવામાં આવ્યું છે, તે કરણની તિથિ અર્ધા પ્રમાણ હોવાથી કહેવામાં આવ્યું છે, કૃષ્ણ પક્ષની ચૌદશના રોજ રાત્રિમાં શકુનિકરણ અને અમાવસ્યામાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા