Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम् ७९ भवतीत्यादि प्रदर्शनार्थमाह-'एस' इत्यादि, 'एसणं पढमे छम्मासे' एषः खलु दक्षिणायनस्य प्रथमः षण्मासः 'एसणं पढ़मस्स छम्मासस्स पज्जवसाणे' एतत्खलु प्रथमस्य षण्मासस्य पर्यवसानम् ‘से पविसमाणे सूरिए' अथानन्तरं प्रविशन सूर्यः 'दोच्च छम्मासं अयमाणे द्वितीय षण्मासम् अयमानः-गच्छन् 'पढमंसि अहोरसि' प्रथमे अहोरात्रे 'बाहिराणंतरं मंडलं उपसंकमिता चारं चरई' बाह्यानन्तरं द्वितीयं सर्ववाद्य मण्डलमुपसंक्रम्य चारं चरति । द्वितीय मंडलं सूर्यो गच्छतीति श्रुखा द्वितीयमण्डले दिवसरात्रिवृद्धिहानीज्ञानाय प्रश्नयनाह'जयाणं' इत्यादि, 'जयाणं भंते ! सूरिए' यदा-यस्मिन् काले खलु भदन्त ! सूर्यः 'बाहिराणंतरं मंडलं उबसंकमित्ता चारं चरइ' बाह्यानन्तरं द्वितीयं सर्वबाह्यमण्डलमुपसंक्रम्यसम्प्राप्य चारं गतिं चरति-करोति । 'तयाणं के महालए दिवसे भवई' तदा-तस्मिन् सर्वबाह्यद्वितीयमण्डलसंक्रमणकाले खलु किं महालयः कियान-कित्प्रमाणको दिवसो दिन भवति, तथा-'के महालिया राई भवइ' किं महालया कियती कियत्प्रमाणा च रात्री-रजनी भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठारसमुहुत्ता राई दक्षिणायन का अन्तिम होता है-यही बात 'एसणं पढमे छम्भासे' इस सूत्र द्वारा प्रकट की गई है यह दक्षिणायन का प्रथम छह मास है 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' और यहां पर प्रथम छहमास का पर्यवसान-समाप्ति होता है 'से पविसमाणे मूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोर तसि बाहिराणंतरं मंडलं उवसंकमिता चारं चरइ' इसके बाद अनन्तर मंडल में प्रवेश करता हुआ सूर्य जब द्वितीय छहमास पर पहुंच जाता है तो प्रथम अहोरात में द्वितीय सर्वबाहय मण्डल को प्राप्त करके वह अपनी गति करता है 'जयाणं भंते ! सरिए बाहिराणंतरं मंडलं उवसंकमिता चारं चरइ' इस सूत्रद्वारा अब गौतमस्वामीने प्रभु से ऐसा पूछा है कि-हे भदन्त ! जब सूर्य द्वितीय बाहय मंडल को प्राप्त कर अपनी गति करता है तो उस समय दिन और रातका
જ્યારે દક્ષિણાયનકાળમાં દિવસ હોય છે. આ દિવસ-રાત દક્ષિણાયનને અંતિમ હોય છે. मेरी पात 'एसणं पढमे छम्मासे' २॥ सूत्र द्वारा प्रट ३२वामा भावी छे. या क्षणायनना प्रथम ६ भास छ. 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' भने मही. प्रथम भासन ५सान थाय छे. 'से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरसि बाहिराणंतर' मंडलं उवसंकमिता चार चरई' त्या२ ५छी पीत ममा प्रदेश ४२ते। सूर्य
જ્યારે દ્વિતીય ૬ માસ પર પહોંચી જાય છે તે પ્રથમ અહોરાતમાં દ્વિતીય સવ બાહ્ય भने प्राप्त प्रशन ते पातानी गति रे छे. 'जयाणं भंते ! सूरिए बाहिराणंतर मंडल उवसंकमित्ता चार चरई' २॥ सूत्र १४ वे गौतभस्वाभीमेमा तने। प्रश्न ये छ महत ! જ્યારે સૂર્ય દ્વિતીય બાહ્યમંડળને પ્રાપ્ત કરીને પિતાની ગતિ કરે છે તો તે સમયે દિવસ भने रातन प्रभार हाय छ १ सेना स भा हे छ-'गोयसा ! अहारस
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર