Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७२५
१९२
जम्बूद्वीपप्रज्ञप्तिसूत्रे ननु कथमेतज्ज्ञायते इति चेदत्रोच्यते, प्रतिचन्द्रमण्डल परिधिवृद्धिः द्वेशते त्रिंशदधिके २३०, अस्य च त्रयोदशसहस्राधिकेन राशिना भागे हृते सति लब्धानि त्रीणि योजनानि शेषे षण्णवतिः पञ्च पञ्चाशदधिकानि भागशतानीति ३,६५५ ॥ ___ यथा पूर्वानुपूर्वी व्याख्यानांगं भवति तथा पश्चानुपूर्यपि व्याख्यानमिति अत: पश्चानुपू- प्रष्टुमाह-'जयाणं' इत्यादि । 'जयाणं भंते ! चंदे सव्वबाहिरं मंडल उवसंकमिता चार चरई' यदा खलु भदन्त ! चन्द्रः सर्ववाहमण्डलमुपसंक्रम्य चारं चरति, यदा-यस्मिन काले चन्द्रः सर्व बाद्य सर्वेभ्योबाह्य यदपेक्षया पुनरपरंबाद्य नास्ति तादृशं मण्डलमुपसंक्रम्यसंप्राप्य चारं गतिं चरति-करोति 'तयाणं एगो गेणं मुहुत्तेणं केवइयं तेत्तं गच्छइ' तदा खलु एकैकेन मुहूर्तेन कियत् कियत्प्रमाणकं क्षेत्रं गच्छतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचजोयणसहस्साई पञ्चयोजनसहस्राणि 'एगं च पणवीसं जोयणसयं एकं च पञ्चविंशति योजनशतम् पञ्चविंशत्यविकमेकं योजनशतमित्यर्थः 'उण तरि च णउए भागसए गच्छइ' एकोनसप्तति च नवति भागशतानि, एकनत्यधिक मेकोनसप्तति मिता चारं चरइ' सर्ववाह्य मंडल पर पहुंच कर अपनी गति करता है। यह प्रमाण आपने कैसे निकाला है तो इसका समाधान ऐसा है-प्रति मंडल पर परिधि की वृद्धि २३० होती है १३७२५ का भागदेने पर ३ आते है नीचे ९६५५बचते है।
जिस प्रकार पूर्वानुपूर्वी व्याख्यान का अङ्ग है उसी प्रकार पश्चानुपूर्वी भी व्याख्यानका अङ्ग है अतः अब पश्चानुपूर्थी के अनुसार इसी विषय को गौतमस्वामी प्रभु से पूछते हैं-'जयाणं भंते ! चंदे सव्वबाहिरं मंडलं उपसंकमिता चारं चरई' हे भदन्त ! जब चन्द्र सर्वबाहय मंडल को प्राप्त कर अपनी गति करता है 'तयाणं एगमेगे णं मुहतेणं केवइयं खेतं गच्छद' तब वह एक मुहूर्त में कितने क्षेत्र पर पहुंच जाता है ? इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-'गोयमा! पंच जोयणसहस्साई एगंच पणवीसं जोयणसयं' हे गौतम ! तब वह ५१२५ योजन भड ७५२ मुताति २८सी वृद्धि रती रती 'सव्वबाहिर मंडल उपस कमिता વારં વા' સર્વબાહામંડળ પર પહોંચીને પિતાની ગતિ કરે છે. આ પ્રમાણ આપશ્રીએ કેવી રીતે કરાયું છે. તે આનું સમાધાન આ પ્રમાણે છે-કેપ્રતિમંડળ ઉપર પરિધિની વૃદ્ધિ ૨૩૦ જેટલી થાય છે. ૧૩૭૨૫ને ભાગાકાર કરવાથી ૩ આવે છે અને શેષ ૯૫૫ અવશિષ્ટ રહે છે. જે પ્રમાણે પૂર્વાનુપૂર્વી વ્યાખ્યાનનું અંગ છે તે પ્રમાણે પશ્ચાનુપૂવ પણ વ્યાખ્યાનનું અંગ છે. એથી હવે પશ્ચાનુપવી મુજબ એજ વિષયને સમજવા गौतभस्वामी प्रभुने प्रश्न ४२ छ. 'जयाणं भंते ! चंदे सव्वबाहिर मंडलं उपस कमिता चार चरई' डे लहत ! न्यारे यन्द्र समाधम ने प्रास रीन पोतानी मति ४३ छ 'तयाणं एगमेगेणं मुहुतेणं केवइयं खेतं गच्छइ' त्या ते मे मुहूतभा ८६॥ २७५२ पहाया तय छ ? सेनाममा प्रभु गौतमस्वामीन छ-'गोयमा ! पंचजोयण सहरसाई
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર