Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७६
जम्बूद्वीपप्रज्ञप्तिसूत्रे सपूर्वापरेण-पूर्वापरपर्यालोचनया पञ्चसाम्वत्सरिके युगे युगनामकसंवत्सरे चतुर्विंशत्यधिकमेकं पर्वशतं प्रज्ञप्तं भवति अर्थात् पश्चसंवत्सरात्मकयुगनामकसंवत्सरे चतुर्विशत्यधिकमेकं पर्वशतं भवतीति ।
सम्प्रति युगसंवत्सरस्योपसंहारमाह-'सेतं' इत्यादि, 'सेत्तं जुगसंवत्सरे' सोऽयं पूर्व कथितो युगसंवत्सरो द्वितीय इति ॥ सम्प्रति-तृतीयप्रमाणसंवत्सरं दर्शयितुमाह--'पमाण संवच्छरेणं भंते !" इत्यादि, 'पमाणसंवच्छरेणं भंते ! कइविहे पन्नते' पमाणसंवत्सरः खलु भदन्त ! कतिविध:-कति प्रकारकः प्रज्ञप्त:-कथित इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे पण्णत्ते' पश्चविधः प्रज्ञप्तः पञ्चविधः पश्चप्रकारकः कथित इति 'तं जहा' तद्यथा-णक्खत्ते चंदे उउ आइच्चे अभिवद्धिए' नाक्षत्रं चान्द्रम् ऋतु:-ऋतु संवत्सरः आदित्यः अभिवद्धितः, तत्र नक्षत्रसंबन्धि इति नाक्षत्रम् चन्द्र सम्बन्धि चान्द्रम् अभिवद्धितः प्रागुक्तस्वरूपः ऋतवो वसन्ताद्याः षड् लोकप्रसिद्धाः तद्व्यवहार हेतुः ऋतु संवत्सरः एतस्यैव सावनसंवत्सरः कर्म संवत्सरश्चेतिनाम भवति, आदित्यस्य सूर्यस्य गत्या हो जाती है । (एषामेव सपुच्चावरेणं पंच संवच्छरीए जुगे एगे चडवोसे पव्वसए पनत्ते' इस प्रकार से इस पांच संवत्सरात्मक युग में युगनामक संवत्सर मेंसब मिलाकर १२४ पर्व पक्ष होते हैं। 'सेत्तं जुगसंवत्सरे' इस प्रकारका यह युग संवत्सर के सम्बन्ध में विचार किया गया है
_ 'पमाण संवच्छरे णं भंते ! कइविहे पण्णत्ते' हे भदन्त ! प्रमाण संवत्सर कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पंचविहे पनते' हे गौतम ! प्रमाण संवत्सर पांच प्रकार का कहा गया है 'तं जहा' जैसे 'णक्खते चंदे उऊ आइच्चे, अभिवद्धिए' नक्षत्र प्रमाण संवत्सर चन्द्र प्रमाण संवत्सर, ऋतु प्रमाण संवत्सर आदित्य प्रमाण संवत्सर और अभिवादित प्रमाण संवत्सर इनमें नक्षत्र सम्बन्धी संवत्सर नक्षत्र संवत्सर चन्द्रमा संबधी संवत्सर चान्द्र संवत्सर षट्ऋतु के व्यवहार में कारणभूत संवत्सर ऋतु संव. संवच्छरीए जुगे एगे चउवीसे पव्वसए पन्नत्ते' मा प्रमाणे २0 पांय सपत्सम युगमा
॥ नाम संवत्सरमां-५॥ २४२ १२४ ५५ ५३ होय छे. 'सेत्तं जुगसंवत्सरे मा પ્રકારને આ યુગ સંવત્સરના સંબંધમાં વિચાર કરવામાં આવેલ છે.
‘पमाणसंवच्छरे णं भंते ! कइविहे पण्णत्ते' ३ मत ! प्रमाणु सत्स२ 321 रन घामा मासा छ ? अनाममा प्रभु ३ छ-'गोयमा ! पंचविहे पन्नत्ते' हे गौतम ! प्रभाए सवत्स२ पाय प्रार। वामां आवे छे. 'तं जहा' रेम ‘णक्खत्ते चंदे उऊ आइच्चे, अभिवद्धिए' नक्षत्रमा सत्स२ यन्द्रप्रभाए सवत्सर, अतुप्रमा सवत्सर, આદિત્ય પ્રમાણ સંવત્સર અને અભિવદ્ધિતપ્રમાણુ સંવત્સર આમાં નક્ષત્ર સંબંધી સંવત્સર નક્ષત્ર સંવત્સર, ચન્દ્રમા સંબંધી સંવત્સર, ચાન્દસંવત્સર, ષડૂતના વ્યવહારમાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર